SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ शतक मिच्छत्तक्ख तिकाया कोहाइचउक एयवेदो य । हस्सा दुयं एयं भयदु एयं च एयजोगो य ॥१२२॥ |१|१|३|४|१|२|१|१ | एदे मिलिया १४ | १।१।३।४।१।२।१।१ एकीकृताः १४ प्रत्ययाः स्युः । एतेषां भङ्गाः ५/६ २०|४|३।२।२।१३ अन्योन्यगुणिताः ३७४४०० विकल्पा भवन्ति ॥ १२२ ॥ अथवा मिथ्यात्व एक, इन्द्रिय एक, काय तीन, क्रोधादि कषाय चार, वेद एक, हास्यादि युगल एक, भयद्विकमेंसे एक और एक योग, इस प्रकार चौदह बन्ध-प्रत्यय होते हैं ॥१२२॥ इनकी अंकसंदृष्टि इस प्रकार है- १+१+३+४+१+२+१ + १ = १४। मिच्छत्तक्खतिकाया कोहाई तिणि एयवेदो य । हस्सा जुयं एयं भयजुयलं एयजोगो य ॥ १२३॥ १।१।३।३।१।२।२।१ एदे मिलिया १४ ॥ १।१।३।३।१।२।२।१ एकत्रीकृताः १४ । एतेषां भङ्गाः ५/६ | २०| ४ | ३ |२| १० परस्परेण गुणिताः १४४००० भवन्ति ॥ १२३ ॥ १२५ अथवा मिथ्यात्व एक, इन्द्रिय एक, काय तीन, क्रोधादि कषाय तीन, वेद एक, हास्यादि युगल एक, भययुगल और एक योग; इस प्रकार चौदह वन्ध-प्रत्यय होते हैं ।। १२३|| इनकी अंकसंदृष्टि इस प्रकार है - १ + १+३+३+१+२+२+१=१४ । मिच्छत्तक्ख दुकाया कोहाइचक्क एकवेदो य । हस्सादिदुयं एयं भयजुयलं एयजोगो य ॥ १२४॥ |१|१|२|४|१।२।२।१ एदे मिलिया १४ । १।१।२।४।१।२।२।१ एतेषां भङ्गाः ५|६|१५| ४ | ३।२।१३। परस्परेण गुणिताः १४०४०० ॥ १२४॥ अथवा मिथ्यात्व एक, इन्द्रिय एक, काय दो, क्रोधादि कषाय चार, वेद एक, हास्यादि युगल एक, भययुगल और एक योग; इस प्रकार चौदह बन्ध- प्रत्यय होते हैं ।। १२४ ॥ इनकी अंकसंदृष्टि इस प्रकार है - १+१+२+४+१+२+२+१=१४। एदेसिं च भंगा – ५|६|६|४।३।२।१० एदे अण्णोष्णगुणिदा = ४३२०० Jain Education International ५/६/१५/४/३/२/१३ एदे अण्णोष्णगुणिदा = १४०४०० ५|६|१५|४।३।२।२।१०। एदे अण्णोष्णगुणिदा = २१६००० ५।६।२०।४।३।२।२।१३ । एदे अष्णोष्णगुणिदा = ३७४४०० ५|६|२०|४|३।२।१० एदे अण्णोष्णगुणिदा = १४४००० ५|६|१५|४|३|२|१३| एदे अण्णोष्णगुणिदा = १४०४०० एदं सव्वे वि मिलिए = १०५८४०० मिलिताः एते सर्वे षड्राशयः विकल्पा भवन्ति । इन उपर्युक्त चौदह बन्ध-प्रत्ययों के छहों प्रकारोंके भङ्ग इस प्रकार होते हैंप्रथम प्रकार – ५ | ६|६| ४ | ३ |२| १० इनका परस्पर गुणा करनेपर ४३२०० भङ्ग होते हैं । द्वितीय प्रकार – ५|६| १५ | ४ | ३ |२| १३ इनका परस्पर गुणा करनेपर १४०४०० भङ्ग होते हैं । तृतीय प्रकार - ५|६| १५|४/३/२/२ इनका परस्पर गुणा करनेपर २१६००० भङ्ग होते हैं । १०५८४०० 1 इति चतुर्दश- मध्यमप्रत्ययानां उत्तरोत्तर For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy