SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ शतक १२३ मिच्छत्तक्खदुकाया कोहाइचउक्क एयवेदो य । हस्सादिदुयं एयं भयदुय एयं च जोगो च ॥११६।। १।२।४।१।२।१।१ । एदे मिलिया १३ । १।१२।४।१२।११ एते पिण्डीकृताः प्रत्ययाः १३ । एतेषां भङ्गाः ५।६।१५।४।३।२२।१३ । एते अन्योन्यगुणिताः २८०८०० उत्तरोत्तरविकल्पाः स्युः ॥११६॥ अथवा मिथ्यात्व एक, इन्द्रिय एक, काय दो, क्रोधादि कषाय चार, वेद एक, हास्यादि युगल एक, भयद्विकमेंसे एक और योग एक; इस प्रकार तेरह बन्ध-प्रत्यय होते हैं ॥११६।। इनकी अंक संदृष्टि इस प्रकार है-१+१+२+४+१+२+१+१ = १३ । मिच्छत्तक्खदुकाया कोहाई तिण्णि एयवेदो य । हस्साई दुयमेंयं भयजुयलं होंति जोगो य ॥११७॥ २।३।१२।२।१ । मिलिया १३ । १।१२।३।१२।२।१ एते एकीकृताः १३। एतेषां च भङ्गाः ५।६।१५।४।३.२।१० परस्परेण गुणिताः १०८००० विकल्पा भवन्ति ॥११७॥ अथवा मिथ्यात्व एक, इन्द्रिय एक, काय दो, क्रोधादि कषाय तीन, वेद एक, हास्यादि युगल एक, भययुगल और योग एक, इस प्रकार तेरह बन्ध-प्रत्यय होते हैं ।।११७॥ इनकी अंकसंदृष्टि इस प्रकार है-१+१+२+३+१+२+२+१= १३ । मिच्छत्तक्खं कायो कोहाइचउक्क एयवेदो य । हस्साइदुयं एयं भयजुयलं होंति जोगो य ॥११८॥ ११।१।४।१।२।२।१ । एदे मिलिया १३। १।११।१२१ एते मेलिताः १३ प्रत्ययाः स्यः । एतेषां च भडाः ५।६।६।१३।२।१३ एते अन्योन्यगुणिताः ५६१६० विकल्पा भवन्ति ।।११८॥ अथवा मिथ्यात्व एक. इन्द्रिय एक, काय एक, क्रोधादि कषाय चार, वेद एक, हास्यादि युगल एक, भययुगल और एक योग, इस प्रकार तेरह बन्ध-प्रत्यय होते हैं ॥११॥ इनकी अंकसंदृष्टि इस प्रकार है-१+१+१+४+१+२+२+१= १३ । एदेसि च भंगा-५।६।१५।४।३।२।१०। एदे अण्णोष्णगुणिदा= १०८००० ५।६।२०।४।४।३।२।१३ । एदे अपणोण्णगुणिदा- १८७२०० ५।६।२०।४।३।२।२।१० । एदे अण्णोण्णगुणिदा= २८८००० ५।६।१५।४।३।२।२।१३ । एदे अण्णोण्णगुणिदा- २८०500 ५।६।१५।४।३।२।१०। एदे अण्णोण्णगुणिदा = १०८००० ५।६।६।४।३।२।३। एदे अपणोण्णगुणिदा= ५६१६० एदे सव्वे वि मिलिया हवंति = १०२८१६० एतेषां पड़ राशयः एकीकृताः १०२८१६० मध्यमत्रयोदशप्रत्ययानामुत्तरोत्तर विकल्पा भवन्ति । इन उपर्युक्त तेरह बन्ध-प्रत्ययोंके छहों प्रकारोंके भङ्ग इस प्रकार होते हैंप्रथम प्रकार-५।६।१५।४।३।२।१० इनका परस्पर गुणा करनेपर १०८००० भङ्ग होते हैं। द्वितीय प्रकार-५।६।२०।४।३।२।१३ इनका परस्पर गुणा करनेपर १८७२०० भङ्ग होते हैं। तृतीय प्रकार-५।६।२०।४।३।२।२।१० इनका परस्पर गुणा करनेपर २८८००० भङ्ग होते हैं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy