SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ शतक १08 मिच्छत्ताइचउट्ठय वारह-जोगणिगिदिए मोत्तु । कम्मोरालदुअं खलु वयणंतजुआ दु ते वियले ॥८६॥ एकेन्द्रिये कार्मणौदारिकयुग्मं मुक्त्वा शेपद्वादशयोगोनाः रसनादिचतुष्क-मनःः पुंवेद-स्त्रीवेदेभ्यो विना च शेपाः अष्टाविंशत्प्रत्ययाः ३८ । मिथ्यात्वादिमूलप्रत्ययचतुष्टयः, तन्मध्ये मिथ्यात्वपञ्चकं ५ कायपटकं ६, स्पर्शनेन्द्रियाऽसंयमः १, स्त्री-पुंवेदरहितकपायास्त्रयोविंशतिः २३ । औदारिकयुग्म-कार्मणयोग एक इति त्रिकं ३ चेत्यष्टत्रिंशत्प्रत्यया एकेन्द्रियाणां भवन्तीत्यर्थः ३८ । विकलत्रये त एव वचनान्तस्वेन्द्रिययुक्ता भवन्ति । द्वीन्द्रिये त एव ३८ अनुभयभावा-रसनाभ्यां सह ४० । ब्रीन्द्रिये घ्राणेन सह त एव ४१। चक्षुषा सह चतुरिन्द्रिये त एव ४२ इत्यर्थः ॥८६॥ इन्द्रियमार्गणाकी अपेक्षा एकेन्द्रियों में मिथ्यात्व आदि चार मूलप्रत्ययोंमेंसे औदारिक-द्विक तथा कार्मणकाययोगके विना शेष बारह योगोंको. एवं रसनादि चार इन्दिय और मन-सम्बन्धी पाँच अविरति तथा स्त्री और पुरुष इन दो वेदोंको छोड़कर बाकीके अड़तीस बन्ध-प्रत्यय जानना चाहिए। विकलेन्द्रियोंमें अन्तिम वचनयोग-सहित वे सर्व प्रत्यय होते हैं ॥८६॥ विशेषार्थ-यद्यपि भाष्य-गाथामें एकेन्द्रियोंके बन्धप्रत्यय बतलाते हुए 'बारह जोगूण' पदके द्वारा केवल बारह जोगोंके विना शेष प्रत्यय होनेका विधान किया गया है, जिसके अनुसार एकेन्द्रियों में पैंतालीस प्रत्यय होना चाहिए । पर वे संभव नहीं हैं। अतः 'मिच्छत्तादिचउट्टय' पदके पाये जानेसे तथा 'योग' पदको उपलक्षण मान करके रसना, घ्राण, चक्षु, श्रोत्र और मन ये पाँच अविरति एवं स्त्रीवेद और पुरुषवेद ये दो नोकषाय इनको भी कम करना चाहिए । अर्थात् पाँच अविरति, दो नोकषाय और बारह योग, इन उन्नीस प्रत्ययोंको सर्व सत्तावन प्रत्ययोंमेंसे कम करने पर शेष अड़तीस बन्ध-प्रत्यय एकेन्द्रियों में होते हैं, ऐसा जानना चाहिए। द्वीन्द्रियोंमें रसनेन्द्रिय और अनुभयवचनयोगको मिलाकर चालीस बन्ध-प्रत्यय होते हैं। त्रीन्द्रियोंमें घ्राणेन्द्रियको मिलाकर इकतालीस और चतुरिन्द्रियोंमें चक्षुरिन्द्रियको मिलाकर व्यालीस बन्ध-प्रत्यय तस पंचक्खे सव्वे थावरकाए इगिदिए जेम । चोदस जोयविहीणा तेरस जोएसु ते णियं मोत्तु ॥८७॥ संजलण णोकसाया संढित्थी वज सत्त णिय जोगा। आहारदुगे हेऊ पुरिसे सव्वे वि णायव्वा ॥८॥ इत्थि-णउंसयवेदे आहारदुगूणया होति । कोहाइकसाएK कोहाइ इयर-दुवालस-विहीणा ॥८६॥ वसकाये पञ्चाक्षे च सर्वे प्रत्ययाः सप्तपञ्चाशत् भवन्ति ५७ । यथा एकेन्द्रियोक्ताः अष्टात्रिंशत्प्रत्ययाः, तथा पृथिव्यप्तेजोवायु-वनस्पतिकायेषु पञ्चसु स्थावरेषु ३८ भवन्ति । आहारकयुग्मं परित्यज्य अन्ये प्रयोदशयोगेपु निजं निजं योगं राशिमध्ये मुक्त्वा चतुर्दशयोगविहीनास्ते प्रत्ययाः ४३ भवन्ति । मिथ्यात्वपञ्चक ५, असंयमाः १२, कषायाः २५, स्वकीययोगः; एवं ४३ । ॥७॥ संज्वलनचतुष्कं ४, नपुंसक-स्त्रीवेदवर्जितनोकवायसप्तकं ७ निजयोगैकसहितः १ इति द्वादश हेतवः प्रत्ययाः आहारककाययोगे आहारकमिश्रकाये च भवन्ति १२ । पुंवेदे एकस्मिन् समये सर्वे वेदा न भवन्ति, इति हेतोः द्वाभ्यां वेदाभ्यां विना अन्ये सर्वे आस्रवाः ५५ ज्ञातव्याः ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy