SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ शतक १०७ मिथ्यादृष्टौ आहारकद्विकविहीना अन्ये पञ्चपञ्चाशत् ५५ । मिथ्यात्वपञ्चकोनाः सासादने पञ्चाशत् ५० । औदारिक- वैक्रियिक मिश्र - कार्मणाऽपूर्णयोगत्रयाऽनन्तानुबन्धिहीनाः मिश्रगुणे त्रिचत्वारिंशत् ४३ ॥ अपर्याप्तयोगत्रयसहिताः असंयते पट्चत्वारिंशत् ४६ । त्रसदधाऽप्रत्याख्यान द्वितीय चतुष्कौदारिकवै क्रियिकमिश्रकार्मणयोग- वैक्रियिकैर्नवभिरूनाः देशसंयते सप्तत्रिंशत् ३७ । षष्ठे प्रमत्ते ते अपूर्णत्रिक - वैक्रियिकेभ्यो विना एकादश योगाः ११, संज्वलनकपायचतुष्कं ४ नव नोकषायाः चेति चतुर्विंशतिः प्रमत्ते २४ स्युः । द्वयोरप्रमत्तापूर्वकरणयोः ते पूर्वोक्ता आहारकद्विकोनाः द्वाविंशतिः । मनो-वचनयोगाः अष्टौ औदारिककाययोगः १ संज्वलनकपायचतुष्कं ४ नव नोकषायाः ६ इति द्वात्रिंशतिः प्रत्यया २२ अप्रमत्ते अपूर्वकरणे च भवन्ति । अनिवृत्तिकरणे इमान् वच्यमाणान् भेदान् क्रमेणाह - अनिवृत्तिकरणस्य प्रथमे भागे हास्यादिपटुकं विना पोडश, पण्ढवेदं विना द्वितीये १५, स्त्रीवेदं विना तृतीये १४, पुंवेदं विना चतुर्थे १३, संज्वलनक्रोधं विना पञ्चमे १२, संज्वलनमानं विना षष्ठे भागे एकादश ११ । बादरलोभः बादर अनिवृत्तिकरणे व्युच्छिन्नः । सूक्ष्मसाम्पराये सूक्ष्मलोभोऽस्ति १, अष्टौ मनो-वचनयोगाः ८, औदारिककाययोगः एकः १ । एवं १० दश सूचमसाम्पराये भवन्ति । शेषेषु उपशान्तादिषु चतुषु स्वे स्वे योगाः । उपशान्ते क्षीणकषाये च अष्टौ मनो-वचनयोगाः ८, औदारिककाययोगः १ एवं ह । सयोगे सत्याग्नुभयमनोवागौदारिकद्विक-कार्मणयोगाः सप्त ७ । अयोगे शून्यं ० ॥८१-८३ ॥ गतिमार्गणायां प्रत्ययाःन० ति० म० दे० ५१ ५३ ५५ ५२ मनोयोगे स्त्री० पु० नं० ५३ ५५ ५५ स० मृ० स० अ० ४३ ४३ ४३ ४३ वेदमार्गणायां प्रत्ययाः- कषायमार्गणायां प्रत्ययाः इति गुणस्थानेषु यथासम्भवं सामान्य विशेषभेदेन प्रत्ययबन्धः समाप्तः । अथ मार्गणास्थानेषु यथासम्भवं प्रत्ययान् प्ररूपयति-इन्द्रियमार्गणायां प्रत्ययाःकायमार्गणायां प्रत्ययाःए० द्वी० त्री० च० पं० ३८ ४० ४१४२ ५७ वचनयोगे - स० मृ० स० अ० ४३ ४३ ४३ ४३ संयममार्गणायां प्रत्ययाः भ० ५७ अ० ५५ Jain Education International क्रो० मा० माया० लो० ४५ ४५ ४५ ४५ पृ० अ० ते० वा० व० ० योगमार्गणायां प्रत्ययाः ३८ ३८ ३८ ३८ ३८ ५३ काययोगे- औ० औ०मि० वै० वै०मि० आ० आ०मि० का० ४३ ४३ ४३ ४३१२ १२ ज्ञानमार्गणायां प्रत्ययाः ४३ कुम० कुश्रु० वि० ५५ ५५ ५२ दर्शन मार्गणायां प्रत्ययाःच० अच० अव० के० ५७ ५७ ४८ ७ सा० छे० प० सू० य० सं० अ० २४ २४ २२ १० ११ ३७ ५५ भव्यमार्गणायां प्रत्ययाः- सम्यक्त्वमार्गणायां प्रत्ययाः- संज्ञिमार्गणायां प्रत्ययाः- आहारमार्गणायां प्रत्ययाः सं० अ० ४५ ५७ इति मार्गणा सत्प्रत्ययरचनेयम् । मिथ्यात्व गुणस्थान में आहारककाययोग और आहारकमिश्रकाययोग ये दो प्रत्यय नहीं होते हैं । सासादनमें उक्त आहारकद्विक और पाँचों मिथ्यात्व ये सात प्रत्यय नहीं होते हैं । मिश्रगुणस्थान में अपर्याप्तकालसम्बन्धी औदारिकमिश्रकाययोग, वैक्रियिकमिश्रकाययोग ओर कार्मणकाययोग ये तीन योग, अनन्तानुबन्धी कषायचतुष्क और उपर्युक्त सात इस प्रकार चौदह प्रत्यय नहीं होते हैं । अविरतसम्यक्त्व गुणस्थान में उक्त चौदह प्रत्ययोंमेंसे अपर्याप्तकालसम्बन्धी तीन म० श्रु० अव० म० के० ४८ ४८ ४८ २० औ० वे० क्षा० सा० मिश्र मि० ४६ ४८ ४८ ५० ४३ ५५ For Private & Personal Use Only ७ लेश्यामार्गणायां प्रत्ययाः कृ० नी० का० ते० प० शु० ५५ ५५ ५५ ५७ ५७ ५७ आ० अना० ५६ ४३ www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy