SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ शतक अव गुणस्थानों में बन्धके कारणोंका वर्णन करनेके लिए ग्रन्थकार बन्ध-हेतुओंके भेदोंका निर्देश करते हैं 'मिच्छासंजम हुति हु कसाय जोगा य बंधहेऊ ते । पंच दुवालस भेया कमेण पणुवीस पण्णरसं ||७७|| ५।१२।२५।१५ मिलिया ५७ । अथ गुणस्थानेषु यथासम्भवं सामान्य विशेषेण प्रत्ययान् गाथासप्तकेनाऽऽह - [ 'मिच्छाऽसंजम ' इत्यादि । ] मिथ्यात्वाऽसंयमौ भवतः कषाय-योगौ च भवतः; इत्येते चत्वारो मूलप्रत्यया भवन्ति ४ । ते कथम्भूताः ? बन्धहेतवः कर्मणां बन्धकारणानि । तेषां मिथ्यात्वाऽसंयम कषाय-योगानां भेदाः क्रमेण पञ्च ५ द्वादश १२ पञ्चविंशतिः २५ पञ्चदश १५ भवन्ति । मिलित्वोत्तरप्रत्ययाः सप्तपञ्चाशत् ५७ भवन्ति । तेऽपि कर्म - बन्धहेतवः ॥७७॥ १०५ मिथ्यात्व, असंयम, कषाय और योग ये चार कर्मबन्धके मूल कारण हैं। इनके उत्तर भेद क्रमसे पाँच, बारह, पच्चीस और पन्द्रह हैं। इस प्रकार सब मिलकर कर्म-बन्धके सत्तावन उत्तरप्रत्यय होते हैं । (प्रत्यय, हेतु और कारण ये तीनों पर्यायवाची नाम हैं । ) ॥ ७५ ॥ [मूलगा० १३ ] ' चउपच्चइओ बंधो पढमे अनंतर तिए तिपच्चइओ । fear विदिओ उवरिमदुगं च देसेकदेस म्हि ||७८|| [ मूलगा० १४] उवरिल्लपंचया पुण दुपच्चया जोयपच्चया तिण्णि । सामण्णपच्चया खलु अट्ठण्हं होति कम्माणं ॥७६॥ ।।।।શરારારાર|||૫|૦ मूलप्रत्ययाः गुणस्थानेषु कथ्यन्ते – प्रथमे मिथ्यादृष्टौ बन्धश्चतुः प्रत्ययिकः चतुर्विधः प्रत्ययः ४ । अनन्तरत्रिके संलग्नसासादन मिश्राऽविरतगुणस्थानेषु त्रिषु मिथ्यात्वं विना त्रिप्रत्ययिकः ३ । देशेन लेशेनैकमसंयमं दिशति परिहरतीति देशैकदेशः देशसंयतः, तत्रापि विप्रत्ययिकः । ते प्रत्ययाः विरमणेन मिश्रम विरमणं कपाययोगौ चेति, श्रसवधविना स्थावर - विराधनादिसंयुक्तौ कषाय-योगौ इत्यर्थः सार्धद्वयप्र त्ययबन्धः ॥७८॥ उपरितनाः पञ्च गुणाः द्वि-द्विप्रत्ययाः कषाया योगाः, प्रमत्तादि सूक्ष्म साम्परायान्तेषु पञ्चसु कषाययोग प्रत्ययौ द्वौ द्वौ भवत इत्यर्थः । ततः त्रयो गुणा उपशान्तादयः योगप्रत्ययाः, उपशान्तादिषु त्रिषु एकः योगप्रत्ययो भवतीत्यर्थः । इत्येवं खलु अष्टकर्मणां सामान्यप्रत्ययाः तद्बन्धननिमित्तानि भवन्ति ॥ ७६ ॥ गुणस्थानेषु मूलप्रत्ययाः- मि० सा० मि० अ० दे० प्र० भ० अ० अ० सू० उ० सी० स० अ० ४ ३ ३ ३ * २ २ २ २ २ १ 1 १ १ Jain Education International प्रथम गुणस्थानमें उपर्युक्त चारों प्रत्ययोंसे कर्म-बन्ध होता है । तदनन्तर तीन गुणस्थानों में मिथ्यात्वको छोड़कर शेष तीन कारणोंसे कर्म-बन्ध होता है । देशविरत नामक पाँचवें गुणस्थान में दूसरा असंयमप्रत्यय मिश्र अर्थात् आधा और उपरिम दो प्रत्यय कर्म-बन्धके कारण हैं । तदनन्तर ऊपर के पाँच गुणस्थानों में कषाय और योग इन दो कारणोंसे कर्म-बन्ध होता है । 1. सं० पञ्चसं० ४, १५-१६ । 2. ४, १८-१६ । ३. ४, १८-२१ । १. शतक० १४ । तत्र 'अनंतर तिए' इति स्थाने 'उवरिमति' इति पाठः । २. गो०क० ७८०-७८८ * द दुवारस | १४ For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy