SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ शतक १०३ दसणआइदुअं दुसु दससु तं ओहिदंसणाजुत्तं । केवलदंसण-णाणा उवओगा दोसु य गुणेसु ॥७३॥ १ सजोगाजोगाणं २।२ ___ इति गुणटाणेसु उवओगा समत्ता। गुणस्थानेषु उपयोगा: न्यस्ताः । [तान् गाथाद्वयेन विशेषयति-मिथ्यादृष्टौ सासादने च अज्ञानत्रिक कुमति कुश्रुत-विभङ्गज्ञानोपयोगास्त्रयः । सम्यग्मिथ्यात्वे मिश्रे त एव मिश्ररूपज्ञानोपयोगास्त्रयः ३ । ततो युगले असंयमे देशे च ज्ञानादित्रयं सुमति-सुश्रुतावधिज्ञानोपयोगात्रयः ३। ततः प्रमत्तादि-क्षीणकषायान्तेषु सप्तगुणस्थानेषु मनःपर्ययेण सहिताः त एव यः, इति चतुर्ज्ञानोपयोगाः ४ स्युः। मिथ्यात्व-सासादनयोदुयो दर्शनाद्यं द्विकं चक्षुरचक्षुर्दर्शनोपयोगी द्वौ २ । ततः दशसु मिश्रादि-क्षीणकषायान्तेषु तदेवावधिदर्शनयुक्तं चक्षुरचक्षुरवधिदर्शनोपयोगास्त्रयः भवन्ति । द्वयोः सयोगाऽयोगयोः केवलदर्शनं १ केवलज्ञानं च द्वौ उपयोगी भवतः २।२। ॥७२-७३॥ __ गुणस्थानेषु विशेषेण उपयोगाःगु० मि. सा. मि० अ० दे० प्र० अ० अ० अ० सू० उ० क्षी० स० अयो. ज्ञानो० ३ ३ ३ ३ ३ ४ ४ ४ ४ ४ ४ ४ १ दर्शनो० २ २ ३ ३ ३ ३ ३ ३ ३ ३ ३ ३ १ १ इतिःगुणस्थानेषु उपयोगा दर्शिताः । आदिके दो गुणस्थानोंमें तीनों अज्ञान होते हैं। सम्यग्मिथ्यात्व गुणस्थानमें तीनों अज्ञान तीनों सद्-ज्ञानोंसे मिश्रित होते हैं। चौथे और पाँचवें इन दो गुणस्थानोंमें मति, श्रुत और अवधि ये तीन ज्ञानोपयोग होते हैं । छठेसे लेकर बारहवें गुणस्थान तक सात गुणस्थानों में मनःपर्ययज्ञानके साथ उक्त तीनों ज्ञानोपयोग होते हैं। आदिके दो गुणस्थानोमें आदिके दो दर्शनोपयोग होते हैं। तीसरेसे लेकर बारहवें तक दश गुणस्थानों में अवधिदर्शनसे युक्त आदिके दोनों दर्शनोपयोग होते हैं। तेरहवें और चौदहवें इन दो गुणस्थानों में केवलज्ञान और केवलदर्शन ये दो-दो उपयोग होते हैं ।।७२-७३॥ अब गुणस्थानों में योगोंका वर्णन करते हैं[मूलगा०१२] 'तिसु तेरेगे दस णव सतसु इक्कम्हि हुंति एक्कारा । इक्कम्हि सत्त जोगा अजोयठाणं हवइ सुण्णं' ॥७४॥ १३।१३।१०।१३।६।। १६RRIER७०। अथ गुणस्थानेषु यथासम्भवं योगान् गाथात्रयेण दर्शयति-[ 'तिसु तेरे एगे दस' इत्यादि ।] त्रिपु त्रयोदश १३, एकस्मिन् दश १०, सप्तसु नव ६, एकस्मिन् एकादश ११ भवन्ति । एकस्मिन् सप्तयोगाः । अयोगिस्थानं शून्यं भवेत् ॥७॥ 1. ४, १२-१३ । 2. शतके । एतद्गाथास्थाने इमे द्वे गाथे उपलभ्येते तिसु तेरस एगे दस नव जोगा होति सत्तसु गुणेसु । एक्कारस य पमत्ते सत्त सजोगे अजोगिके ॥१२॥ तेरस चउसु दसेगे पंचसु नव दोसु होंति एगारा । एगम्मि सत्त जोगा अजोगिठाणं हवइ एग ॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy