SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १२ पञ्चसंग्रह इतरस्मिन् असंज्ञिजीवे कुमति-कुश्रुताज्ञानद्विकं चक्षुरचक्षुर्दर्शन द्विकं चेति चत्वार उपयोगाः ४ स्युः । आहारके ते उपयोगा: सर्वे द्वादश भवन्ति १२ । इतरस्मिन् अनाहारे विभङ्ग-ज्ञान-मनःपर्ययज्ञानचक्षुर्दर्शनोनाः अन्ये नवोपयोगाः ६ स्युः । विग्रहगतौ मिथ्यादृष्टि-सासादनासंयतेषु प्रतरद्वये लोकपूरणसमये सयोगिनि अयोगिनि सिद्ध च अनाहार इति । अनाहार इति किम् ? शरीराङ्गोपाङ्गनाभोदयजनितं शरीरवचन-चित्तनोकर्मवर्गणा-ग्रहणं आहारः । न आहार अनाहारः॥४०॥ इत्येवं मार्गणासु उपयोगाः समाप्ताः । लेश्यामार्गणाकी अपेक्षा कृष्णादि तीनो अशुभलेश्याओंमें मनःपर्ययज्ञान और केवलद्विकके विना शेष नौ-नौ उपयोग होते हैं। तेजोलेश्या, पद्मलेश्या और भव्यमार्गणाकी अपेक्षा भव्यजीवोंमें केवलद्विकके विना शेष दश-दश उपयोग होते हैं। शुक्ललेश्यामें सर्व ही उपयोग होते हैं। अभव्यजीवोंमें तथा सम्यक्त्वमार्गगाकी अपेक्षा मिथ्यात्व और सासादनसम्यक्त्वमें तीनों अज्ञान, चक्षुदर्शन और अचक्षुदर्शन ये पाँच-पाँच उपयोग होते हैं, ऐसा जानना चाहिए । औपशमिकसम्यक्त्वमें आदिके तीन दर्शन और तीन सद्ज्ञान ये छह उपयोग होते हैं। सम्यग्मिथ्यात्वमें वे ही छह मिश्रित उपयोग होते हैं। क्षायिकसम्यक्त्वमें अज्ञानत्रिकके विना शेष नौ उपयोग होते हैं। वेदकसम्यक्त्वमें केवलद्विक और अज्ञानत्रिकके विना शेष सात उपयोग होते हैं। संज्ञिमार्गणाकी अपेक्षा संज्ञी जीवों में केवलद्विकके विना शेष दश उपयोग होते हैं । असंज्ञी जीवोंमें मत्यज्ञान, श्रुताज्ञान, चक्षुदर्शन और अचक्षुदर्शन ये चार उपयोग होते हैं। आहारमार्गणाकी अपेक्षा आहारक जीवोंमें सर्व ही उपयोग होते हैं। अनाहारक जीवोंमें विभंगावधि, मनःपर्ययज्ञान और चक्षुदर्शनके विना शेष नौ उपयोग होते हैं ।।३६-४०॥ इस प्रकार मार्गणाओंमें उपयोगोंका वर्णन समाप्त हुआ। अब मूलशतककार जीवसमासोंमें योगोंका वर्णन करते हैं[मूलगा०७] 'णवसु चउक्के एक्के जोगा। एक्को य दोण्णि चोदस ते । तब्भवगएसु एदे भवंतरगएसु कम्मइओ ॥४१॥ अथ जीवसमासेषु यथासम्भवं योगान् गाथात्रयेण दर्शयति-['गवसु चउक्के एक्क' इत्यादि ।] नवसु जीवसमासेषु योगः एकः १, चतुषु जीवसमासेषु द्वौ योगौ २, एकस्मिन् जीवसमासे चतुर्दश ते योगाः १४ । तद्भवगतेषु एते तद्विवक्षितभवप्राप्तेषु एते योगा भवन्ति, भवान्तरगतेषु विग्रहगतौ एकः कार्मणयोगः।। जीवस. ६ ४१ यो० १ २ १४।१२ तद्यथा-सूचम-बादरैकेन्द्रिययोद्धयोः पर्याप्तयोः औदारिककाययोग एकः १ सूचम-बादरैकेन्द्रियद्वि-त्रि-चतुरिन्द्रिय-संश्यऽसंज्ञिषु सप्तसु अपर्याप्तेषु औदारिकमिश्रः एक इति समुदायेन नवसु जीवसमासेषु १ एको योगः। द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियासंज्ञिषु पर्याप्तेषु चतुषु औदारिककाययोगा नुभयभाषायोगी द्वौ भवतः २ । पञ्चेन्द्रियसंज्ञिनि पर्याप्ते एकस्मिन् चतुर्दश योगा: १४ । केचिदाचार्याः पञ्चदश योगान् कथयन्ति ॥४१॥ 1. सं० पञ्चसं० ४,१० । १. शतक०७ । परं तत्र 'चोद्दस' स्थाने 'पन्नरस' पाठः । प्राकृतवृत्तौ मुलगाथायामपि 'पण्णरसा' इति पाठः । सं० पञ्चसंग्रहेऽपि 'समस्ता सन्ति संज्ञिनि' इति पाठ: (पृ. ८२, श्लो०१०) + ब जोगो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy