SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ शतक अब जीवसमासस्थानों में उपयोगका निरूपण करते हैं[मूलगा०६] 'एयारसेसु ति ति या दोसु चउक्कं च वारमेकम्मि । जीवसमासस्सेदे उवओगविही मुणेयव्वा ॥२१॥ अथ जीवसमासेषु यथासम्भवमुपयोगान् गाथात्रयेणाऽऽह-[ 'एयारसेसु तिणि य'इत्यादि।] एकादशसु जीवसमासेषु त्रय उपयोगाः स्युः ३ । द्वयोर्जीवसमासयोश्चतुष्कं चत्वार उपयोगाः सन्ति ४ । जीव० ११ २ १ एकस्मिन् जीवसमासे द्वादश उपयोगा भवन्ति । ' उप० ३ ४ १२ ' इति जीवसमासेषु एते उप १ योगविधयः विधानानि ज्ञातव्याः ॥२१॥ __ ग्यारह जीवसमासोंमें तीन-तीन उपयोग होते हैं। दो जीवसमासोंमें चार-चार उपयोग होते हैं। एक जीवसमासमें बारह ही उपयोग होते हैं। इस प्रकार जीवसमासोंमें यह उपयोगविधि जानना चाहिए ॥२१॥ भाष्यगाथाकार-द्वारा उक्त मूलगाथाका स्पष्टीकरण "मइ-सुअ-अण्णाणाइं अचक्खु एयारसेसु तिण्णेव । चक्खूसहिया ते च्चिय चउरक्खे असण्णि-पज्जते ॥२२॥ मइ-सुय-ओहिदुगाई सण्णि-अपजत्तएसु उवओगा। सव्वे वि सण्णि-पुण्णे उवओगा जीवठाणेसु ॥२३॥ सूचम-बादर-एकेन्द्रिय-द्वीन्द्रिय-त्रीन्द्रियाः पर्याप्ताऽपर्या ताः एतेऽष्टौ ८। चतुः-पञ्चेन्द्रियसंश्यऽ संज्ञिनः अपर्याप्तास्त्रयः ३ एवमेकादशजीवसमासेषु मति- ताज्ञाने द्वे २, अचक्षुर्दर्शनमेकं १ इति त्रयः उपयोगाः ३ भवन्ति । ते प्रयः चक्षुदर्शनसहिताः चतुरिन्द्रियपर्याप्ते असंज्ञिपर्याप्ते च द्वयोर्जीवसमासयोः चत्वार उपयोगाः ४ स्युः ॥२२॥ पन्चेन्द्रियसंध्यपर्याप्तकजीवेषु मति-श्रुतावधिद्विकं मतिज्ञानं १ श्रुतज्ञानं १ अवधिद्विकं भवधिज्ञानदर्शनद्वयं २ चकारात् अचक्षुर्दशनं १ इति पञ्च उपयोगाः ५। कुमति-कुश्रुतज्ञानद्वमिति सप्त केचिद् वदन्ति अपर्याप्तपञ्चेन्द्रियसंज्ञिजीवेषु भवन्तीति विशेषव्याख्येयम् । तन्मिथ्यादृक्षु कुमति-कुश्रताऽचक्षुर्दर्शनत्रिकं ज्ञेयमिति । संज्ञिपूर्णे पञ्चेन्द्रियसंज्ञिपर्याप्तेषु जीवेषु सर्वे ज्ञानोपयोगा अष्टौ, दर्शनोपयोगाश्चत्वारः ४ इति द्वादशोपयोगाः १२ स्युः। केवलज्ञान-दर्शनद्वयं विना दशोपयोगा १० इति केचित् । जीवसमासेस स्थानेषु उपयोगाः कथिताः ॥२३॥ जीवसमासेषु उपयोगाःएके. एके. एके. एके० द्वी० द्वी० पी० बी० चतु० चतु० पंचे० पंचे० पंचे० पंचे० सू०अ० सू०प० बा०अ० बा०प० अप० पर्या० अप० पर्या० अप० पर्या० असं.अ. असं.प. सं.अ. सं.प. ३ ३ ३ ३ ३ ३ ३ ३ ३।४ ४ ३४ ४ ३।४।५।७ १२६१० इति जीवसमासेषु उपयोगाः कथिताः । 1. सं० पञ्चसं०४,६ (पृ०८१) 2.४, 'केवलद्वयमतः पर्ययवर्णिता' इत्यादि गद्यभागः (पृ०७८)। १. शतक ६। बि तिणि य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy