SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ पञ्चसंग्रह अथ गोमट्टसारे गुणस्थानेषु जीवसमासानाइ - मिच्छे चोइस जीवा सासण अयदे पमत्तविरदे य । दुगं से सगुणे सण्णीपुण्णो दु खीणोति ॥३॥ मिथ्यादृष्टौ जीवसमासाचतुर्दश १४ । सासादनेऽविरते प्रमत्ते चशब्दात्सयोगे च पन्चेन्द्रियसंज्ञिपर्याप्तौ द्वौ २ । शेषाष्टगुणस्थानेषु अपिशब्दादयोगे च संज्ञिपर्यास एक एव १ । गुणस्था मि० सा० मि अ० दे प्र० अ० भ० भ० जीवसमासा: १४ २ ร २ १ २ १ १ १ इति मार्गणा-गुणस्थानेषु जीवसमासाः समाप्ताः । ८६ अथ गुणस्थानेषु पर्याप्तोः प्राणांश्चाऽऽह पज्जत्ती पाणाविय सुगमा भाविंदियं ण जोगिन्हि । तहि वारसास उगकायत्तिगदुगमजोगिणो आऊ ||४|| मिथ्यादगादिक्षीणकषायपर्यन्तेषु पट् पर्याप्तयः ६, दश प्राणाः १० | सयोगिजिने भावेन्द्रियं न, द्रव्येन्द्रियाऽपेक्षया पट् पर्याप्तयः ६, वागुच्छ्वास निःश्वासाऽऽयुःकायप्राणाश्चत्वारश्च भवन्ति ४ । शेषेन्द्रियमनः- प्राणाः पट् न सन्ति तत्रापि वाग्योगे विश्रान्ते त्रयः ३ । पुनः उच्छ्रास- निःश्वासे विश्रान्ते द्वौ २ । अयोगे आयुः प्राणः एकः १ । गुणस्थानेषु पर्याप्तयः प्राणाश्च - गुण ० मि० सा० मि० अ० देश० प्रम० अप्र० भ० अ० सू० उप० क्षी० पर्याप्ति ६ ६ ६ ६ ६ ६ १० १० १० १० १० १० अथ गुणस्थानेषु संज्ञाः ६ १० ६ ६ ६ ६ ६ १० १० १० १० १० प्राण छट्टो त्ति पढमसण्णा सकज्ज सेसा य कारणवेक्खा | पुवो पढमणियट्टी सुहुनो त्ति कमेण सेसाओ ॥५॥ सा० मि० भ० दे० ४ ४ इति गोमट्टसारोक्तविचारः । Jain Education International सू० उ० सी० स० अ० 3 ร १ テ 9 मिथ्यादृष्ट्यादिप्रमत्तान्तं सकार्याः आहार-भय-मैथुन-परिग्रह -संज्ञाश्चतस्रः ४ स्युः । पष्टे गुणस्थाने आहारसंज्ञा व्युच्छिन्ना, शेषास्तिस्रः अप्रमत्तादिषु कारणास्तित्वाऽपेक्षया अपूर्वकरणान्तं कार्यरहिता भवन्ति ३ । तत्र भयसंज्ञा व्युच्छिन्ना । अनिवृत्तिकरणप्रथमसवेदभागे कार्यरहिते मैथुन- परिग्रहसंज्ञे द्वे स्तः २ । तत्र मैथुनसंज्ञा व्युच्छिन्ना । सूक्ष्मसाम्पराये परिग्रहसंज्ञा व्युच्छिन्ना । उपशान्तादिषु कार्यरहिताऽपि न, कारणाभावे कार्यस्याभावः । गुणस्थानेषु संज्ञाः— मि० १ ४ ४ ३ १ ३ प्र० भ० это अ० सू० उ० श्री० स० अ० १ १ २ 9 For Private & Personal Use Only सयो० अयो० ० द्र० ६ ४, ३, २ ० ० 9 ० संज्ञिमार्गणाकी अपेक्षा संज्ञिपंचेन्द्रियोंमें संज्ञिपर्याप्तक और अपर्याप्तक ये दो जीवसमास होते हैं । असंज्ञिपंचेन्द्रियों में संज्ञिपंचेन्द्रिय सम्बन्धी दो जीवसमास छोड़कर शेष बारह जीवसमास होते हैं। आहारमार्गणाकी अपेक्षा आहारक जीवों में चौदह ही जीवसमास होते हैं । अनाहारकोंमें सातों अपर्याप्तक और एक संज्ञिपर्याप्तक ये आठ जीवसमास होते हैं ॥२०॥ इस प्रकार चौदह मार्गणाओं में जीवसमासोंका वर्णन समाप्त हुआ । १. गो० जी० ६६८ । २. गो० जी० ७०० । ३. गो० जी० ७०१ । www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy