SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ शतक कृष्णादित्रिके अशुभलेश्यासु तिसृषु प्रत्येकं चतुर्दश जीवससासाः स्युः १४ | तेजोलेश्यादित्रिके पीत-पद्म-शुकुलेश्यासु तिसृषु प्रत्येकं पञ्चेन्द्रियसंज्ञिपर्याप्ताऽपर्याप्तौ द्वौ द्वौ २ । शुकुलेश्यायां विशेष:--- केवल्यपर्याप्ताऽपर्याप्त एवान्तर्भावाद् द्वौ २ । भग्याऽभव्ययोः चतुर्दश जीवसमासाः १४ । उपशमसम्यक्वादिषु त्रिषु पञ्चेन्द्रियसंज्ञिद्विविधः पर्याप्ताऽपर्याप्तौ द्वौ २ भवतः । अत्र विशेषः । को विशेषः ? प्रथमोपशमसम्यक्त्वे मरणाभावात्संज्ञिपर्याप्त एक एव २ । द्वितीयोपशमसम्यक्त्वे मनुष्यसंज्ञिपर्याप्तदेवासंयतापर्याप्तौ २ | वेदकसम्यक्त्वे संज्ञिपर्याप्ताऽपर्याप्तौ द्वौ २ । अपर्याप्तः कथम् ? घर्मानारकस्य भवनत्रयवर्जित - देवस्य भोगभूमिनर तिरश्रोः अपर्याप्तत्वेऽपि तत्सम्भवात् । क्षायिकसम्यक्त्वे तु जीवसमासौ द्वौ संज्ञिपर्याप्ताऽपर्याप्तौ । संज्ञिपर्याप्तः १, बद्धायुष्कापेक्षया घर्मानारक-भोगभूमिनर- तिर्यग्-वैमानिकदेवाऽपर्याप्तश्चेति १, [ एवं ] द्वौ २ | ॥१८॥ १० लेश्यामार्गणायां जीवसमासा: कृ० १४ १३ संज्ञिमार्गणायां जीवसमासा: Jain Education International भव्य ० १४ नी० का० ते ० १४ १४ २ द्विती० २ अभव्य ० १४ ११ भव्यमार्गणायां जीवसमांसाः प्रथ० मिश्र मिथ्या० ร १४ १२ सम्यक्त्वमार्गणायां जीवसमासा:- १ सासादनसम्यक्त्वे अपर्याप्ताः सप्त भवन्ति, एकः पञ्चेन्द्रियसंज्ञिपर्याप्तो भवति १, एवमष्टौ ८। तद्यथा-- बादर एकेन्द्रियापर्यासः १, द्वि-त्रि- चतुरिन्द्रियापर्याप्ताः ३, पञ्चेन्द्रिय-तत्संज्ञयसंज्ञयपर्याप्तौ द्वौ २, संज्ञिपर्याप्तः एकः १, एवं सप्तं । द्वितीयोपशमसम्यक्त्वविराधकस्य सासादनत्वप्राप्तिपक्षे च संज्ञिपर्याप्तदेवापर्याप्तावपि द्वौ सासादने |७|रामा अत्र द्वितीयोपशमे श्रेणिपरिभृष्ट[स्य ] निश्चयेन देवगतौ गमनं भवति, तेन देवभवेऽपर्याप्तकाले सास्वादन: प्राप्यते । तेन सास्वादने सप्ताऽपर्याप्ता जीवसमासा भवन्ति । अत्र विशेषविचारोऽस्ति । मिश्र पन्चेन्द्रियसंज्ञी पूर्णः एकः १ | मिथ्यात्वे सर्वे चतुर्दश जीवसमासा ज्ञातव्याः १४ ॥१६॥ लेश्यामार्गणाकी अपेक्षा कृष्णादि तीनों अशुभलेश्याओं में चौदह चौदह जीवसमास होते हैं। तेज आदि तीनों शुभलेश्याओं में संज्ञिपर्याप्तक और अपर्याप्तक ये दो जीवसमास होते हैं । भव्यमार्गणाकी अपेक्षा भव्य और अभव्यके चौदह ही जीवसमास होते हैं । सम्यक्त्वमार्गणाकी अपेक्षा औपशमिकसम्यक्त्व आदि तीनों सम्यग्दर्शनोंमें संज्ञिपर्याप्तक और अपर्याप्तक ये दो-दो जीवसमास होते हैं । सासादनसम्यक्त्वमें विग्रहगतिकी अपेक्षा सातों अपर्याप्तक और संज्ञिपर्याप्त ये आठ जीवसमास होते हैं । मिश्र अर्थात् सम्यग्मिथ्यात्व में एक संज्ञिपर्याप्तक जीवसमास होता है । मिथ्यात्व में सर्व हो जीवसमास जानना चाहिए ॥ १८-१६॥ वे० २ क्षा० प० २ सा० २ ८,७,२ सम्म सण- दुविहो इयरे ते वज्ज बारसाहारे । चउदस जीवा इयरे सत्त अपुण्णा य सण्णि- संपूण्णा ||२०|| शु० २ एवं मग्गणासु जीवसमासा समत्ता । संज्ञिमार्गणायां संज्ञिजीवे पञ्चेन्द्रियसंज्ञिपर्याप्ताऽपर्याप्तौ द्वौ २ । इतरे असंज्ञिजीवे तौ संयुक्तपर्याप्त पर्याप्तौ द्वौ वर्जयित्वा अन्ये द्वादश भवन्ति १२ । आहारमार्गणायां आहारकजीवे चतुर्दश जीवसमासाः स्युः १४ । इतरे अनाहारकजीवे विग्रहगतिमाश्रित्य अपर्याप्ताः सप्त ७, संज्ञिपर्याप्त एकः १, एवमष्टौ म । सयोगस्य प्रतरये लोकपूरणकाले कार्मणस्य अनाहारकत्वात् संज्ञिपूर्णः एक ॥२०॥ For Private & Personal Use Only १४ आहारमार्गणायां जीवसमासाः इति चतुर्दशसु मार्गणासु जीवसमासाः समाप्ताः । सं० २ असं० १२ ८५ आ० १४ अना० www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy