SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ८५ पञ्चसंग्रह मति-श्रताज्ञानद्वये चतुर्दश जीवसमासाः स्युः १४ । श्रुतज्ञाने अवधिज्ञाने मतिज्ञाने च पञ्चेन्द्रियसंज्ञिपर्याप्ताऽपर्याप्तौ २ । विभंगज्ञाने मनःपर्ययज्ञाने केवलज्ञाने च पञ्चेन्द्रियसंज्ञिपर्याप्तः पूर्णपर्याप्त एक एव । केवलज्ञाने तु संज्ञिपर्याप्तसयोगेऽपर्याप्तौ ( सयोगे संज्ञिपर्याप्ताऽपर्याप्ती) द्वौ । अयं विशेषः गोमट्टसारेऽस्ति ॥१५॥ ज्ञानमार्गणायां जीवसमासाः- कुम० कुश्रु० विभः मति० श्रु० भव० मनः केव० ज्ञानमार्गणाको अपेक्षा मत्यज्ञान और श्रुताज्ञानमें चौदह ही जीवसमास होते हैं। मति, श्रुत और अवधिज्ञानमें संज्ञिपर्याप्त और अपर्याप्तक ये दो जीवसमास होते हैं। विभंगावधि, मनःपर्यय और केवलज्ञानमें एक संज्ञिपर्याप्तक जीवसमास होता है ॥१५।। सामाइयाइ-छस्सु य सण्णी पज्जत्तओ मुणेयव्वो। अस्संजमे अचक्खू चउदस जीवा हवंति णायव्वा ॥१६॥ चक्खूदंसे छद्धा जीवा चउरिंदियाइ ओहम्मि । सण्णी पज्जत्तियरा केवलदंसे य सण्णि-संपुण्णो ॥१७॥ सामायिकादिषु षट सु पञ्चेन्द्रियसंज्ञी पर्यालको मन्तव्यः । सामायिकच्छेदोपस्थापनयोः संज्ञिपर्याप्ताऽऽहारकाऽपर्याप्तौ द्वौ, अयं तु विशेषः। देशसंयम-परिहारविशुद्ध-सूचमसाम्परायेषु पञ्चेन्द्रियसंज्ञिपर्याप्त एकः । यथाख्याते तु संज्ञिपर्याप्त-समुद्घातकेवल्यऽपर्याप्तौ द्वौ २, अयमपि विशेषः। असंयमे अचक्षुर्दर्शने च चतुर्दश जीवसमासा ज्ञातव्याः ॥१६॥ ८ संयममार्गणायां जीवसमासा: सा० छे० परि० सू० यथा देश. असं० चक्षुर्दर्शने चतुरिन्द्रियाऽसंज्ञि-संज्ञि-पर्याप्ताऽपर्याप्ताः पट ६ । अपर्याप्तकालेऽपि चक्षुर्दशनस्य क्षयोपशमसद्धावात. शक्त्यपेक्षया वा पडधा जीवसमासा भवन्ति ६ । अवधिदर्शने पञ्चेन्द्रियसंज्ञिपर्याप्ताऽपर्याप्ती हौ २ । केवलदर्शने संज्ञिसम्पूर्णपर्याप्त एकः । समुदातसयोग्यऽपर्याप्तो विशेषः ॥१७॥ ६ दर्शनमार्गणायां जीवसमासाः-६ वक्षु० अच० अव० केवल ४ २ २ संयममागंणाकी अपेक्षा सामायिक आदि पाँच संयम और देशसंयम, इन छहोंमें एक संज्ञिपर्याप्तक जीवसमास जानना चाहिए। असंयम और दर्शनमार्गणाको अपेक्षा अचक्षुदर्शनमें चौदह ही जीवसमास जानना चाहिए । चक्षुदर्शनमें चतुरिन्द्रियादि छह जीवसमास होते हैं। अवधिदर्शनमें संज्ञिपर्याप्तक और अपर्याप्तक ये दो जीवसमास होते हैं । केवलदर्शनमें एक संज्ञिपर्याप्तक जीवसमास होता है ।।१६-१७॥ किण्हाइतिए चउदस तेआइतिए य सण्णि दुविहा वि । भव्वाभवे चउदस उवसमसम्माइ सण्णि-दुविहो वि ॥१८॥ सासणसम्मे सत्त अपज्जत्ता होंति सण्णि-पज्जत्तो । मिस्से सण्णी पुण्णो मिच्छे सव्वे वि दोहव्वा ॥१६॥ द दुवि होदि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy