SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ तिय वचि चउ मणजोए सण्णी पज्जत्तओ दु णायव्वो । असच्चमोसवचिए पंच वि बेइंदियाइ पज्जता ॥ ११ ॥ ओराल मिस्स - कम्मे सत्ताsपुण्णा य सण्णिपज्जत्तो । ओरालकायजोए पज्जत्ता सत्त गायव्या ॥ १२ ॥ वाहादुगे सण्णी पज्जतओ मुणेयव्वो । वेउव्वमिस्सजोए. सण्णि-अपज्जत्तओ होइ ॥ १३॥ योगमामार्गणायां त्रिकवचनयोगेषु चतुर्मनोयोगेषु च पञ्चेन्द्रियसंज्ञिपर्याप्त एक एव ज्ञातव्यः १ । असत्यमृषावचि अनुभवाम्योगे द्वि-त्रि चतुरिन्द्रिय-संज्ञ्यऽसंज्ञिपर्याप्ताः पञ्च जीवसमासाः भवन्ति ।।११।। शतक औदारिकमिश्र काययोगे कार्मणकाययोगे च अपर्याप्ताः सप्त, सयोगिकेवलिनः संज्ञिपर्याप्त एकः, एवमष्टौ । सयोगस्य कपाटयुग्मसमुद्धातकाले औदारिकमिश्रकाययोग:, दण्ड- ( द्वय - ) प्रतरयोः लोकपूरणकाले च कार्मणकाययोग इति । औदारिककाययोगे सप्त पर्याप्ताः ७ ज्ञातव्याः || १२ ॥ वैक्रियिककाययोगे संज्ञिपर्याप्त एक: १। आहारकद्विके संज्ञयपर्याप्त एक एव १ ज्ञातव्यः । वैक्रियिकमि काययोगे पज्ञेन्द्रियसंज्ञ्यऽपर्याप्तो भवति १ ॥ १३ ॥ ४ योगमार्गणायां स० मृ० उ० भ० स० मृ० उ० अ० औ० औ०मि० वै० वै०मि० आ० भा०मि० का० जीवसमासाः - १ 9 १ १ १ 9 9 ५ ७ १ १ १ १ ८ ५ वेदमार्गणायां जीवसमासा: Jain Education International योगमार्गणाकी अपेक्षा असत्यमृषावचनयोगको छोड़कर शेष तीन वचनयोगों में और चारों मनोयोगों में एक संज्ञिपर्याप्तक जीवसमास जानना चाहिए । असत्यमृषावचनयोगमें द्वीन्द्रियादि पाँच पर्याप्तक जीवसमास होते हैं । औदारिकमिश्र काययोग और कार्मणकाययोगमें सातों अपर्याप्तक तथा संज्ञिपर्याप्तक ये आठ जीवसमास होते हैं । औदारिककाययोगमें सातों पर्याप्तक जीवसमास जानना चाहिए । वैक्रियिककाययोग, आहारककाययोग और आहारकमिश्रकाययोगमें एक संज्ञिपर्याप्तक जीवसमास जानना चाहिए। वैक्रियिकमिश्रकाययोगमें एक संज्ञिपर्याप्त जीवसमास होता है ।।११-१३। इत्थि - पुरिसेस या सण्णि असण्णी अपुण्ण पुण्णा य । संढे कोहाईस य जीवसमासा हवंति सव्वे वि ॥१४॥ स्त्रीवेदे पुंवेदे च पञ्चेन्द्रियसंज्ञयऽसंज्ञिनौ पर्याप्ताऽपर्याप्तौ इति चत्वारः ४ । षण्ढवेदे क्रोधकषाये मानकषाये मायाकषाये लोभकषाये च सर्वे चतुर्दश जीवसमासा भवन्ति ||१४|| स्त्री० ४ ६ कषायमार्गणायां जीवसनासा:वेदमार्गणाकी अपेक्षा स्त्रीवेद और पुरुषवेद में संज्ञी, असंज्ञी, चार जीवसमास होते हैं । नपुंसक वेद में तथा कषायमार्गणाको अपेक्षा क्रोधादि चारों कषायों में सर्व ही जीवसमास होते हैं ॥ १४ ॥ पर्याप्तक और अपर्याप्रक ये ב पु० ४ ८३ नपुं० १४ For Private & Personal Use Only क्रो० १४ मह-सु-अण्णासु य चउदस जीवा सुओहिमइणाणे | सणी पुण्णापुण्णा विहंग-मण- केवलेसु संपुण्णो || १५|| मा० भा० १४ १४ लो० १४ www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy