SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ पञ्चसंग्रह आतपस्प मिथ्यात्वे बन्धोदयौ व्युच्छिन्नौ समं] भवतः । इति एकत्रिंशत्प्रकृतीनां युगपद् बन्धोदयनाश इति । उदयव्युच्छित्तिबन्धव्युच्छित्तिश्च द्वे समं स्त इत्यर्थः ॥६८-६६॥ हास्य, रति, भय, जुगुप्सा, सूक्ष्म, साधारण, अपर्याप्त, एकेन्द्रियादि चार जातियाँ, स्थावर, अन्तिम संज्वलनलोभके विना सभी (१५) कषाय, पुरुषवेद, मिथ्यात्व, मनुष्यगत्यानुपूर्वी और आताप; इन इकतीस प्रकृतियोंके बन्ध और उदयका नाश एक साथ होता है ॥६८-६६।। युगपत् बन्धोदय-व्युच्छिन्न प्रकृतियाँ ३१ । प्रथम प्रश्नका समाधान 'एक्कासी पयडीणं णाणावरणाइयाण सेसाणं । पुवं बंधो छिज्जइ पच्छा उदओ त्ति णियमेण ॥७॥ 1591 शेषाणां एकाशीतिप्रकृतीनां ज्ञानावरणादीनां पूर्व प्रथमं बन्धः छिद्यते, पश्चात् उदयः छिद्यते । तथा हि-(उपरि उदयोच्छेदगुणस्थानाङ्कसंख्या, अधस्तात् बन्धोच्छेदगुणस्थानाङ्कसंख्या ।) पञ्चानां ज्ञानावरणानां चतुणां दर्शनावरणानां पञ्चानामन्तरायाणां एतासां चतुर्दशप्रकृतीनां १४ क्षीणकपायान्ते उदयव्युच्छेदः, सूक्ष्मसाम्पराये बन्धन्युच्छेदः १२ । यशस्कीर्युच्चगोत्रयोः त्यानगृद्धित्रयस्य ६ निद्राप्रचलयोः १२ सद्वेद्यस्य , भसद्वेद्यस्य " संज्वलनलोभस्य ': स्त्रीवेदस्य : नपुंसकवेदस्य ; अरतिशोकयोः नरकायुषः, तिर्यगायुषः ५ मनुष्यायुषः १४ नरकगतेः तिर्यग्गतेः मनुष्यगतेः पञ्चेन्द्रियजातेः १४ औदारिकशरीरस्य १३ तेजसस्य १३ कार्मणस्य १३ समचतुरनस्य १३ मध्यमसंस्थानचतुष्टयस्य १३ हुण्डकस्य १३ औदारिकशरीराङ्गोपाङ्गस्य १३ वनवृषभनाराचसंहननस्य १३ वज्रनाराच-नाराचयोः ३ अर्धनाराच-कीलिकासंहननयोः : असम्प्राप्तसृपाटिकासंहननस्य ५ वर्णादिचतुष्टयस्य । नरकगत्यानुपूर्व्याः , तिर्यग्गत्यानुपूर्वाः । अगुरुलध्वादिचतुष्टयस्य ३ प्रशस्तविहायोगतेः १३ अप्रशस्तविहायोगतेः १३ त्रस बादर-पर्याप्तानां " प्रत्येकशरीरस्य १३ स्थिरस्य १३ अस्थिरस्य १३ अशुभस्य १३ सुभगस्य र दुर्भगस्य : सुस्वरस्य १३ दुःस्वरस्य १३ भादेयस्य । अनादेयस्य । निर्माणस्य १३ अनादेयस्य निर्माणस्य तीर्थविधायितायाः १३ नीचगोत्रस्य ५ ॥७॥ शेष बची ज्ञानावरणादि कर्मोंकी इक्यासी प्रकृतियोंकी नियमसे पहले बन्ध-व्युच्छित्ति होती है और पीछे उदयच्युच्छित्ति होती है ॥७०॥ उदयसे पूर्व बन्ध-व्युच्छिन्न प्रकृतियाँ ८१ । सुभगस्य सुस्वरस्य स्वरस्य भात २ 1. सं० पञ्चसं० ३, ८३-८७ । ॐब जइ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy