SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ कर्मस्तव प्रकृति और क्षीणकषायमें सोलह प्रकृतियाँ क्षय होती हैं । अयोगिकेवलीके द्विचरम समयमें बहत्तर और चरम समयमें तेरह प्रकृतियाँ क्षीण होती हैं। इस प्रकार एक सौ अड़तालीस प्रकृतियोंका क्षय करके निर्वाणको प्राप्त हुए जिन भगवान्की मैं वन्दना करता हूँ ॥४६-५१॥ कुछ विशेष प्रकृतियोंका सत्त्व-असत्त्व-विषयक नियम तित्थयराहारदुअं सासणसम्मम्मि णत्थि संतेण । मिस्सम्मि य तित्थयरं सत्त खलु णत्थि णियमेण ॥५२॥ सत्त्वसम्भवाऽसम्भवनियममाह-[ 'तित्थयराहारदुअं' इत्यादि।] सासादनसम्यग्दृष्टौ तीर्थङ्कराssहारकद्विकं सत्वेन नास्ति । यस्य तीर्थकर प्रकृतिसत्त्वं आहारकद्वयस्य सत्त्वं च भवति, स सार गच्छतीत्यर्थः। मिथ्यादृष्टौ तीर्थकृत्वसत्त्वे आहारकसत्वं न, 'तित्थाहारं जुगवं' इति वचनात् । मिश्रे सम्यग्मिथ्यात्वे गुणस्थाने तीर्थकृत्वसत्वं खलु नियमेन नास्ति ॥५२॥ तीर्थङ्कर और आहारकद्विक इन तीन प्रकृतियों का सत्त्व निश्चयसे सासादन-सम्यक्त्वगुणस्थानमें नहीं होता है। तथा तीर्थङ्कर प्रकृतिका सत्त्व नियमसे मिश्रगुणस्थानमें नहीं होता है ।।१२।। सुर-णिरय-तिरियाऊहिं विणा मिच्छे तित्थयराहारदुगूणा सासणे १४२ आहारदुगेण सह मिस्से १४४ तित्थयरेण सह र असंजदे ११५ देसे १४५ पमत्ते १४५ अप्पमत्ते १४५ अपुब्वे १३८ ३ अणियट्टिणवभाएसु १३८ १२२ ११४ ११३ ११२ १०६ १०५ १०४ १०३ सुहुमे १०२ उवसंते १०१ खीणदुचरिमे. __१०१ खीणचरिमसमए ६ सजोगे ८५ समए ४६ ४६ س अजोगे दुचरिमसमए ८५ پر گر سه चरिमसमर س सुर-नरक-तिर्यगायुस्त्रिकसत्त्वैविना मिच्छे ( मिथ्यात्वे), तीर्थकराऽऽहारकद्विकोनाः सासादने, आहारकद्विकेन सह मिश्रे, तीर्थकृत्वसत्त्वेन सह असंयते, अथ सप्तप्रकृतीनां असंयतादिचतुर्गुणस्थानेषु एकत्र क्षपयित्वात् नरक-तियग्देवायुपां चाबद्धत्वेन वा तद्भवे क्षपितत्त्वात् असत्त्वमायुस्तिकं एवं दशप्रकृत्यभावात् [उक्तप्रकारेण सत्त्वप्रकृतयो ज्ञेयाः ] । 1. सं० पञ्चसं० ३, ६१ । 2. ३, 'एताः श्वभ्र' इत्यादि गद्यभागः (पृ० ६३ )। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy