SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ पञ्चसंग्रह योग्य कोई भी प्रकृति शेष नहीं रही है। अतएव उदीरणाके अयोग्य एक सौ बाईस और अनुदीर्ण प्रकृतियाँ एक सौ अड़तालीस जानना चाहिए। (देखो संदृष्टि-संख्या १२) इस प्रकार उदीरणासे व्युच्छिन्न होनेवाली प्रकृतियोंका वर्णन समाप्त हुआ। गुणस्थानोंमें प्रकृतियोंके क्षयका क्रम[मूलगा०३८] 'अण मिच्छ मिस्स सम्म अविरयसम्माइ-अप्पमत्तता। सुर-णिरय-तिरिय-आऊ णिययभवे चेय खीयंति ॥४६॥ [मूलगा०३६] सोलह अट्ठकेके छक्केके चेय खीणमणियट्टी । __एयं सुहुमसराए खीणकसाए य सोलसयं ॥५०॥ [मूलगा०४०] वावत्तरी दुचरिमे तेरह चरिमे अजोइणो खीणा । अडयालं पयडिसयं खविय जिणं णिव्वुयं वंदे ॥५१॥ अथ गुणस्थानेषु प्रकृतिसत्वं गाथापञ्चदशकेनाऽऽह--क्षपकश्रेण्यऽपेक्षयेदं गाथासूत्रं कथ्यते-[ 'अण मिच्छ मिस्स सम्म' इत्यादि । ] अविरतसम्यक्त्वाद्यऽप्रमत्तान्ताः अविरतसम्यग्दृष्टयो वा देशसंयता वा प्रमत्तसंयता वा अप्रमत्तसंयता वा अनन्तानुबन्धि-क्रोध-मान-माया-लोभकपायान् ४ मिथ्यात्वं १ मिश्रं सम्यग्मिथ्यात्वं २ सम्यकप्रकृतिं च क्षयं कुर्वन्ति क्षायिकसम्यग्दृष्टयो भवन्ति । पश्चात् वैमानिकदेवाः सञ्जाताः । बद्धायुष्कात् धर्मायां नारकाः सञ्जाताः, पश्चात् भोगभूमिजास्तिर्यञ्चो वा जाताः। तत्र सुर-नरक-तिर्यगायूंषि निज-निजभवे सर-नरक-तियग्भवे क्षयन्ति क्षपयन्ति । अबद्धतत्त्रयायुको जीवो मनुष्यायुष्कं भुज्यमानः सन् क्षपकणिषु चटति ॥४६॥ __ अनिवृत्तिकरणादिषु क्षययोग्यप्रकृतीनां क्रममाह-[ 'सोलह अटेकेके' इत्यादि । ] सप्तप्रकृतीनां असंयतादिचतुर्गुणस्थानेषु कस्मिंश्चिदेकस्मिन् क्षपितत्वात् नरक-तिर्यग-देवायुषां चाऽबद्धायुष्कत्वेनाऽसत्त्वात् तत्तद्भवे तत्तदायुः तपित्वाच्च वा अनिवृत्तिकरणगुणस्थाने षोडशा १६ टावेक १ मेकं १ पटक ६ मेक १ मेक १ मेक १ मेकं १ सत्वप्रकृतिव्युच्छित्तिः । अनिवृनिकरण-गुणस्थान-संयमधरः क्षपकः अनिवृत्तिकरणस्य प्रथमे भागे षोडश प्रकृतीः क्षपयति, द्वितीये अष्टौ ८, तृताये एकाम् १, चतुर्थे एकाम्, पञ्चमे पट ६, षष्ठे एकाम् १, सप्तमे एकाम् १, अष्टमे एकाम् १, नवमे भागे एकाम् १ च पयतीत्यर्थः । ततः उपरि सूचमसाम्पराये एका प्रकृति क्षपयति १ । क्षीणकपाये पोडश प्रकृतीः क्षपयति । तत्र सत्वम् १६ । अयोगे मये द्वासप्ततिप्रकृतीः पयति, तत्र तासां व्युच्छेदः ७२ । चरमसमये प्रयोदश प्रकृतीः क्षपयति, तत्र तासां व्युच्छेदः १३ । अयोगिनः क्षीणाः अष्टचत्वारिंशदुत्तरप्रकृतिशतं १४८ क्षयं नीता वा ताः, अयोगिनो जिनान क्षपयित्वा निवृतिं निर्वाणं प्रातान् अहं वन्दे नमस्करोमि ॥५०-५१॥ अनन्तानुबन्धी-चतुष्क, मिथ्यात्व, मिश्र और सम्यक्त्वप्रकृति, ये सात प्रकृतियाँ अविरतसम्यक्त्वसे लेकर अप्रमत्तपर्यन्त क्षयको प्राप्त होती हैं। तथा देवायु, नरकायु और तिर्यगायु अपने-अपने भवमें ही क्षयको प्राप्त होती हैं। अनिवृत्तिकरणके नौ भागोंमें क्रमसे सोलह, आठ, एक, एक, छह, और एक, एक, एक, एक प्रकृति क्षयको प्राप्त होती है। सूक्ष्मसाम्परायमें एक 1. सं० पञ्चसं० ३, ६२ । 2. ३,६३-६५। । १. कर्मस्त० गा० ६। २. कर्मस्त० गा० ७ । ३, कर्मस्त० गा० ८। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy