SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ पञ्चसंग्रह [मृलगा०३६] तह चेव अट्ठ पयडी पमत्तविरदे उदीरणा होति । 'णत्थि त्ति अजोयजिणे उदीरणा इत्ति णायव्वा ॥४७॥ तथा चैव प्रमत्तविरते षष्ठे गुणस्थाने त्यानत्रिकं ३ आहारकद्विकं २ साताऽसाताद्विकं २ मनुष्यायुश्चेति १ अष्टौ प्रकृतयः प्रमत्तसंयतान्तानामुदीरणा भवन्ति; अयोगिजिने उदयप्रकृतीनामुदीरणा नास्तीति ज्ञातव्यम् । उदीरणा नाम अपक्कपाचनं दीर्घकाले उदेष्यतोऽग्रनिषेकान् अपकृष्याऽत्पस्थितिकाऽधस्तननिषेकेषु उदयावल्यां दत्वा उदयमुखेनाऽनुभूय कर्मरूपं त्याजयित्वा पुद्गलान्तररूपेण परिणमयतीत्यर्थः ॥४७॥ सयोगिकवलीके उदयमें आनेवाली तीस और अयोगिकवलीके उदयमें आनेवाली बारह इन दोनोंको मिला करके, तथा सातावेदनीय, असातावेदनीय और मनुष्यायु, इन तीनको घटा करके जो उनतालीस प्रकृतियाँ शेष रहती हैं, उनकी उदीरणा सयोगिकेवलीके जानना चाहिए । जो सातावेदनीय आदि तीन प्रकृतियाँ घटाई हैं, उन्हें प्रमत्तविरतके उदयमें आनेवाली पाँच प्रकृतियों में प्रक्षेप करना चाहिए। इस प्रकार प्रमत्तविरतमें आठ प्रकृतियोंकी उदीरणा होती है। अयोगिजिनके किसी भी प्रकृतिकी उदीरणा नहीं होती है, ऐसा नियम जानना चाहिए ।।४५-४७।। मूलगा०३७] पण णव इगि सत्तरसं अट य चउरछक्क छच्चेव । इगि दुय सोलगुदालं उदीरणा होति जोअंता ॥४८॥ उदीरगाव्युच्छित्तिमाह-[ 'पण णव इगि सत्तरसं' इत्यादि । ] सयोगपर्यन्तत्रयोदशगुणस्थानेषु यथाक्रममुदीरणाव्युच्छित्तिः पञ्च ५ नवै ६ क १ सप्तदशा १७ ऽष्टा ८ ऽष्ट ८ चतुः ४ षट्क ६ षट्कै ६ क १ द्विक २ षोडशै १६ कोनचत्वारिंशत् ३६ प्रकृतयः स्युः ।।४८॥ मिथ्यात्वगुणस्थानसे लेकर सयोगिकेवली पर्यन्त क्रमसे पाँच, नौ, एक, सत्तरह, आठ, आठ, चार, छह, छह, एक, दो, सोलह और उनतालीस प्रकृतियोंकी उदीरणा होती है ॥४८॥ सम्मत्त-सम्मामिच्छत्त-तित्थयराहारदुगेण विणा मिच्छे ११७ गिरयाणुपुव्वी विणा सासणे 000 तिरिय-मणुय-देवाणुपुत्वी विणा १०० सव्वाणुपुवी-सम्मत्तण मिस्सेण सह मिस्से २२ सह असंजदे १०४ १८ र ८७ माहारगेण १ ३५ सह अप्पमत्ते। 600 ३३ - ७३ ६६ ३३ ५५ ५६ ५४ ५२ तित्थयरेण सह ३६ अप्पमत्तादिसु ४६ ५३ ५६ ६५ ६६ ६८ ७० सजोगे . २३ अजोगे अजोगे तस्यां सत्यां सम्यक्त्व-सम्यग्मिथ्यात्व-तीर्थंकरराऽऽहारकद्विकैविना मिच्छे ( मिथ्यात्वे), नरकगत्थान. पूयं विना सासादने, तिर्यग्मनुष्यदेवगत्यानुपूव्य विना मिश्रेण सह मिश्रे, नरकतिर्यग्मनुष्यदेवगत्यानुपूर्व्यसम्यक्त्वैः सह असंयते, देशसंयमे, आहारकद्वयेन सह प्रमत्ते, अप्रमत्तादिषु [उक्तप्रकारेण उदीरणाप्रकृतयो ज्ञेयाः ]। ___इति गुणस्थानेषु उदीरणाप्रकृतयः कथिताः । 1. सं. पंचसं० ३, ५७ । 2. ३, ५६ । 3. ३, 'एताः सम्यक्त्व' इत्यादि गद्यभागः (पृ० ६१)। १. कर्मस्त० गा० ४२ । २. कर्मस्त० गा० ४३ । गो० क० २८१ । * द दुग । * द जोगंता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy