SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ कर्मस्तव [मूलगा०३१] अण्णयरवेयणीयं मणुयाऊ मणुयगई य बोहव्वा । पंचिंदियजाई वि य तस सुभगादेज्ज पज्जत ॥४२॥ बायरजसकित्ती वि य तित्थयरं उच्चगोइयं चेव । [मूलगा०३२] एए + बारह पयडी अजोइम्हि - उदयवोच्छिण्णा ॥४३॥ ।१२। अयोगगुणस्थाने अन्यतरदेकं वेदनीयं १ मनुष्यायुः १ मनुष्यगतिः १ पञ्चेन्द्रियजातिनाम १ ससुभगादेय-पर्याप्तानि ४ बादरः १ यशःकीत्तिः १ तीर्थकरत्वं । उच्चैर्गोत्रं १ चेति एता द्वादश प्रकृतयः अयोगिकेवलिगुणस्थानचरमसमये व्युच्छित्तयो भवन्तीति ज्ञातव्याः । नानाजीवापेक्षयैव उक्ताः । सयोगायोगयोस्त्वेकं जीवं प्रति साते असाते वा व्युच्छिन्ने त्रिंशद् द्वादश ३०।१२ | नानाजीवान् प्रति उभयदाभावादेकत्रिंशत ३१ त्रयोदश १३ ज्ञातव्याः ॥४२-४३॥ इति गुणस्थानेषु उत्तरप्रकृतीनामुदयभेदः समाप्तः ।। कोई एक वेदनीय, मनुष्यायु, मनुष्यगति, पंचेन्द्रियजाति, त्रस, सुभग, आदेय, पर्याप्त, बादर, यश कीर्ति, तीर्थकर और उच्चगोत्र; ये बारह प्रकृतियाँ अयोगि-जिनके चरम समयमें उदयसे व्युच्छिन्न होती हैं, ऐसा जानना चाहिए ॥४२-४३ ।। __ अयोगि-जिनके उदय-व्युच्छिन्न १२ । इस प्रकार उदयसे व्युच्छिन्न होनेवाली प्रकृतियोंका वर्णन समाप्त हुआ । [मूलगा०३३] उदयस्सुदीरणस्स य सामित्तादो ण विज्जइ विसेसो । मोत्तण तिण्णि ठाणं पमत्त जोई अजोई य ॥४४॥ अथोदीरणाभेदं गाथाचतुष्केणाह-[ 'उदयस्सुदीरणस्स य' इत्यादि । ] उदयस्योदीरणायाश्च स्वामित्वाद् विशेषो न विद्यते, प्रमत्त-योग्यऽयोगित्रयं स्थानं मुक्त्वा अन्यत्र विशेषो नेत्यर्थः ॥४४॥ स्वामित्वकी अपेक्षा उदय और उदीरणामें प्रमत्तविरत, सयोगिकेवली और अयोगिकेवली; इन तीन गुणस्थानोंको छोड़कर कोई विशेष ( अन्तर ) नहीं है ॥४४॥ [मूलगा०३४] तीसं वारस उदयं केयलिणं मेलणं च काऊण । सायासायं च तहा मणुआउगमवणियं किच्चा ॥४॥ [मलगा०३५] सेसं उगुदालीसं जोगीसु उदीरणा य बोहव्वा ! अवणिय तिष्णि य पयडी पमत्तउदयम्हि पक्खित्ता ॥४६॥ तत्र को विशेषः इति चेदाह-सयोगाऽयोगयोः उदयव्युच्छित्ती त्रिंशद्-द्वादश एकीकृत्य ४२ तत्र साताऽसातमनुष्यायूंष्यपनेतव्यानि ३ । शेपेकोनचत्वारिंशात्प्रकृत्युदीरणाः ३६ सयोगकेवलिगुणस्थाने भवन्तीति बोधव्याः। तदपनीतसाताऽलातामनुष्यायुःप्रकृतित्रयं प्रमत्तसंयते उदयप्रकृतिपञ्चके प्रक्षेपणीयम् । ततः कारणात् प्रमत्ते अष्टौ ८ व्युच्छिद्यन्ते, नाप्रमत्तादिषु तत्त्रयोदीरणाऽस्ति; अप्रमत्तादित्वात् संकिष्टभ्योsन्यत्र तदसम्भवात् ॥४५-४६॥ 1. सं० पञ्चसं० ३, ५४ उत्त०-५५ । 2. ३,६०।३.३, ५८-५६ । १. कर्मस्त० गा) ३७ । २. कर्मस्त० गा० ३८ । ३. कर्मस्त० गा० ३१ । गो० क. २७८ । ४. कर्मस्त० गा०४० । गो० क. २७६ । ५. कर्मस्त० गा० ४१ । + द एदे। - ब अजोइहि: द अजोगिम्हि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy