SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ [२८२ योगबिन्दु : श्लोकानुक्रमणिका ] श्लोक क्रमांक अस्थानं रूपमन्धस्य ३१५ अस्मादतीन्द्रियज्ञप्ति... ४२६ अस्मिन् पुरुषकारोऽपि ४१४ अस्यापि योऽपरो भेदः ३०६ अस्यावाच्योऽयमानन्दः ५०५ अस्यैव वनपायस्य ३७२ अस्यैव सास्रवः प्रोक्तो ३७५ अस्यैषा मुख्यरूपा स्यात् १७६ अस्यौचित्यानुसारित्वात ३४० अहमेतानतः कृच्छ्राद् २८६ अक्षरद्वयमप्येतत ४० आगमात सर्व एवायं २३६ ___ आगमेनानुमानेन ४१२ आत्मदर्शनतश्च स्यान् ४५७ आत्मनां तत्स्वभावत्वे ३१२ आत्मसंप्रेक्षणं चैव ३६४ आत्मा कर्माणि तद्योगः ४१३ आत्मा तदभिलाषी स्याद् २३२ आत्मा तदन्यसंयोगात् ६ आत्माद्यतीन्द्रियं वस्तु ५१ आत्मीयः परकीयो वा ५२५ आर्थ्य व्यापोरमाश्रित्य २९७ आदिकर्मकमाश्रित्य ३५१ आद्यान्न दोषविगमस् २१५ आद्य यदेव मुक्त्यर्थ ११२ आनन्दो जायतेऽत्यन्तं २८१ आविद्वदंगमासिद्ध... ५५ आसन्ना चेयमस्योच्चः १७६ आस्रवो बन्धहेतुत्वाद् ३७६ इत्थे द्वयकभावत्वे ४७१ इत्यं चैतद् यतः प्रोक्त १५४ श्लोक क्रमांक इदानीं तु समासेन ३६ इष्यते चैतदप्यत्र २५० इहामुत्र-फलापेक्षा १५१ उक्त च योगमार्गज्ञ: ६६. उत तुंगारोहणात पातो १४३ उत्साहान्निश्चयाद् धैर्यात ४११ उपचारोऽपि च प्रायो १५ उपदेशं विनाऽप्यर्थकामी.... २२२ उपप्लववशात प्रेम ४७५. उपायोपगमे चास्या ४१० उभयोः परिणामित्वं ३१० उभयोस्तत्स्वभावत्वे ३२६ उभयोस्तत्स्वभावत्वात् १०५ ऊहतेऽयमतः प्रायो १६४ ऋद्ध यप्रवर्तनं चैव ३६५ एकमेव ह्यनुष्ठानं १५३ एकान्त कर्तृभावत्वे ४८० एकान्तनित्यतायां तु ४८३ एकान्तफलदं ज्ञयं ३९२ एकान्ते सति तद्यत्न २० एकान्तक्षीणसंक्लेशो ५०४ एकैकं वर्धयेद् ग्रासं १३२ एतच्च योगहेतुत्वाद् २०६ एतच्चान्यत्र महता ८३ ___ एतद्ध्युदग्रफलदं २२० एतत्त्यागाप्तिसिद्ध यथं ३४३ एकद्रागादिकं हेतुः १५६ एतद्यु क्तमनुष्ठान १५२ एतत विधाऽपि भव्यानां २६५ एतस्य गर्भयोगेऽपि २४२ एनां चाश्रित्य शास्त्रेषु १८५. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001935
Book TitleJain Yog Granth Chatushtay
Original Sutra AuthorHaribhadrasuri
AuthorChhaganlal Shastri
PublisherHajarimalmuni Smruti Granth Prakashan Samiti Byavar
Publication Year1982
Total Pages384
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy