SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ २८१] [ योगबिन्दु : श्लोकानुक्रमणिका योगबिन्दु श्लोक क्रमांक अग्नेरुष्णत्वकल्पं तज् ४३१ अत एव च निदिष्टं ४६४ अत एव च योग: १७७ अत एव च शस्त्राग्निः १४४ . अतएव न सर्वेषां. ५६ अत एवेदमार्याणां २१८ अत एवेह निर्दिष्टा ६७ अतः पापक्षयः सत्वं ३५६ अतस्तु भावो भावस्य ३४५ अतोऽकरणनियमात् ४१५ अतोऽन्यस्य तु धन्यादेः १६२ अतोऽत्र व महान् यत्नः ६५ ___ अतोऽपि केवलज्ञानं ३६७ अतोऽयं ज्ञस्वभावत्वात ४३७ अतोन्यथा प्रवृत्तौ तु २६ अत्राप्येतद् विचित्राया: १०६ अधिमुक्त्याशयस्थैर्य २६४ अध्यात्मभावना ध्यानं ३१ अध्यात्ममत्र परमं ६८ अध्रुवेक्षणतो नो चेत् ४७४ अनादिमानपि ह्येष १६५ अनादिरेष संसारो ७४ अनादिशृद्ध इत्यादि: ३०३ अनाभोगवतश्चैतद् १५८ अनिवृत्ताधिकारायां १०१ अनीदृशस्य तु पुनः ३५६ अनीदृशस्य च यथा १८८ अनुग्रहोऽप्यनुग्राह्य १२ अनेन भवनैगुण्यं २८४ अनेनापि प्रकारेण १४६ श्लोक क्रमांक अन्यतोऽनुग्रहोऽप्यत्र ७ अन्यथाऽऽत्यन्तिको मृत्यु ४१७ अन्यथा योग्यताभेद: २७७ अन्यथा सर्वमेवैतद् १४ अन्यथै कस्वभावत्वाद् १०७ अन्यद् वान्ध्येत्रभेदोप" ५१२ अन्यसंयोगवृत्तीनां ३६६ अन्येषामप्ययं मार्गो ३०१ अन्योन्यसंश्रयावेवं ३२४ अन्वयोऽर्थस्य न आत्मा ४७२ अपायमाहुः कर्मेव ३७३ अपुनर्बन्धकस्यायं ३६६ अपुनर्बन्धकस्यैवं २५१ अपुनर्बन्धकादीनां ६८ अपेक्षते ध्रुवं ह्यनं २२८ अभिमानसुखाभावे १६१ अभ्यासोऽस्यैव विज्ञ यः ३६० अभ्युत्थानादियोगश्च ११२ अमुख्यविषयो यः स्याद् २८ अमुत्र संशयापन्न. ४२ अयमस्यामवस्थायां २७० अयोगिनो हि प्रत्यक्षगोचर ५० अर्थादावविधानेऽपि २२३ अविद्या कल्पितेषूच्चैः ३६४ अविद्या क्लेश-कर्मादि ३०५ अविशेषेण सर्वेषाम् ११७ असत्यस्मिन् कुतो मुक्तिः ५२० असद्व्ययपरित्यागः १२६ असातोदयशून्योऽन्धः ३५४ असंप्रज्ञात एषोऽपि ४२१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001935
Book TitleJain Yog Granth Chatushtay
Original Sutra AuthorHaribhadrasuri
AuthorChhaganlal Shastri
PublisherHajarimalmuni Smruti Granth Prakashan Samiti Byavar
Publication Year1982
Total Pages384
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy