SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ २७६ ] [ योगदृष्टि समुच्चय : श्लोकानुक्रमणिका श्लोक क्रमांक श्लोक क्रमांक निशानाथ प्रतिक्षेपो १४० भोगतत्वस्य तु पुनर् १६७ निश्चयोऽतीन्द्रियार्थस्य १४३ भोगात्तदिच्छाविरतिः १६१ नैतद्विदस्त्वयोग्येभ्यो २२६ भोगान् स्वरूपतः पश्यं १६६ परपीडेहसूक्ष्माऽपि १५० मायाम्भस्तत्वतः पश्यन् १६५ 'परार्थसाधकं त्वेतत्सिद्धिः २१८ मायामरीचिगन्धर्वनगर' १५६ परिष्कारगतः प्रायो ५६ मित्रा तारा बला दीपा १३ पापवत्स्वपि चात्यन्तं १५२ मित्रायां दर्शनं मन्दं २१ पुण्यापेक्षमपि ह्य व १७३ मीमांसाभावतो नित्यं १६९ प्रतिपत्तिस्ततस्तस्य १०४ मुख्योऽयमात्मनोऽनादि. १८६ प्रतिपातयुताश्चाद्याश्चतस्रो १६ यत्नेनानुमितोऽप्यर्थः १४५ प्रथमं यद्गुणस्थानं ४० यथाकण्डूयनेष्वेणं ८१ प्रयाणभंगाभावेन २० यथाप्रवृत्तिकरणे ३८ प्रवृत्तचक्रास्तु पुनः २१२ यथाभव्यं च सर्वेषां.... १३७ प्रशांतवाहितासंज्ञ. १७६ यथाशक्युपचारश्च ४३ प्राकृतेष्विह भावेषु येषां १२७ यथैवैकस्य नृपते.' १०७ प्राणायामवती दीप्रा ५७ यद्वा तत्तन्नयापेक्षा १३८ प्राणभ्योऽपि गुरुधर्मः ५८ यमादियोग युक्तानां १६ फलावञ्चकयोगस्तु २२१ यस्य येन प्रकारेण १३५ बडिशामिषवत्त च्छे ८४ ये योगिनां कुले जाता २१० बालू धूलीगृह क्रीडा १५५ योगक्रियाफलाख्यं यत् ३४ बीजं चास्य परं सिद्धम् ८६ योगिज्ञानं तु मानं चेत् २०३ बोजश्रु तौ च संवेगात् २६ योग्येभ्यस्तु प्रयत्नेन २२८ बुद्धिपूर्वाणि कर्माणि १२४ . रत्नादिशिक्षाग्भ्योऽन्या १८० बुद्धिर्ज्ञानमसंमोहस्त्रिविधो १२० रत्नोपलम्भतज्ज्ञान १२२ बोध रोगः शमापायः ८७ रागादिभिरयं चेह ११६ बोधाम्भः स्रोतसश्चषा ५३ लाभान्तरफलश्चास्य ४४ भव एव महाव्याधि... १८८ लेखना पूजना दानं २८ भवत्यस्यां तथाच्छिन्ना ४२ वाणीकूपतडागानि ११७ भवभावानिवृतावप्ययुक्ता १६८ विशेषेषु पुनस्तस्य १०५ भयं नातीव भवजं ४५ विपक्षचिन्तारहितं ११७ भवाम्भो धसमुत्तारात् ६६ वेद्यसंवेद्यते यस्मिन् ७३ भवोद गश्च सहजो २७ वेद्यसंवेद्यपदतः ७१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001935
Book TitleJain Yog Granth Chatushtay
Original Sutra AuthorHaribhadrasuri
AuthorChhaganlal Shastri
PublisherHajarimalmuni Smruti Granth Prakashan Samiti Byavar
Publication Year1982
Total Pages384
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy