SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ योगदृष्टि समुच्चय : श्लोकानुक्रमणिका ] श्लोक क्रमांक कुकृत्यं कृत्यमाभाति ८० कुतर्केऽभिनिवेशस्तन्न ८५ कुदृष्ट्यादिवन्नो सन्तो १४२ कुलप्रवृत्तचक्रा ये २०६ कुलादियोगभेदेन २०८ कुलादियोगिनामस्मान्मत्तोऽपि २२२ कृतमत्र प्रसंगेन १५३ कृत्येऽधिकेऽधिकगते ४६ कोशपानादृते ज्ञानोपायो ६४ खद्योतकस्य यत्ते जस्तदल्पं २२४ गुरवो देवता विप्रा १५१ ___ गुरुभक्तिप्रभावेन ६४ गोचरस्त्वागमस्यैव ६९ ग्रहः सर्वत्र तत्वेन १४८ घातिकर्माभ्रकल्प १८४ चरमे पुद्गलावर्ते तथा २४ चरमे पुद्गलावर्ते क्षयः ३१ चित्रा चाद्य षु तद्रागः ११२ चित्राचित्तविभागेन ११० चित्रा तु देशनेतेषां १३४ जन्ममृत्युजराव्याधि ७६ जातिप्रायश्च सर्वोऽयं .६४ जिनेषु कुशलं चित्त २३ जीयमाने च नियमा.... ८६ तत्पदं साध्ववस्थानाद् ७४ तत्स्वभावोपमर्देऽपि १६१ तदभावे च संसारी १६६ तदभिप्रायमज्ञात्वा १३६ तदत्र महतां वर्त्म १४६ तद्वत्कथाप्रीतियुता २१५ तन्नियोगान्महात्मेह १८१ तल्लक्षणाविसंवादा"" १३१ [ २७८ श्लोक क्रमांक तस्मात्तत्साधनोपायो ११४ तस्मात्सामान्यतोऽप्येनम् १०६ तत्र द्रागेव भगवान्.... १८६ तात्विक: पक्षपातश्च २२३ तारायां तु मनाक स्पष्टं ४१ तृणगोमयकाष्ठाग्नि १५ तेषामेव प्रणामादि २२० दृष्टान्तमात्र सर्वत्र ६५ दिदृक्षाद्यात्मभूतं २०० द्विचन्द्ररवप्नविज्ञान.... ६६ द्वितीयापूर्वकरणे १० द्वितीयापूर्वकरणे मुख्य.... १८२ द्विधाऽयं धर्मसंन्यास : दुःखरूपो भवः सर्व ४७ दुःखितेषु दयात्यन्तमद्वषो ३२ धर्मबीजं परं प्राप्य ८३ धर्मादपि भवन भोगः १६० ध्यानं च निर्मले बोधे १७४ ध्यान सुखमस्यां तु १७१ ध्यानप्रिया प्रभा प्रायो १६० न चानुमानविषय" १४४ न चैतदेवं यत् तस्मात् १४७ न चैतदेवं यत्तस्मात् , ८ न तत्वतो भिन्नमता १०२ नत्वेच्छायोगतोऽयोगं १ न भेद एव तत्वेन १०६ न युज्यते प्रतिक्षेपः १४१ न ह्यलक्ष्मीसखी लक्ष्मी १५९ नास्माकं महती प्रज्ञा ४८ नास्यां सत्यामसततृष्णा ५० नास्मिन् घने यतः सत्सु ३६ निराचारपदो ह्यस्या.... १७६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001935
Book TitleJain Yog Granth Chatushtay
Original Sutra AuthorHaribhadrasuri
AuthorChhaganlal Shastri
PublisherHajarimalmuni Smruti Granth Prakashan Samiti Byavar
Publication Year1982
Total Pages384
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy