SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ मुहूर्तराज ] [२३१ - गृहप्रवेशलग्नकुण्डली में ग्रहों की उत्तममध्यमाधमस्थिति बोधार्थ सारणी - ग्रहस्थिति ग्रह + उत्तमस्थिति उत्तमस्थिति अधमस्थिति सूर्य ३. ९,५ ८, १, ४, ७ १०, १२, २ | सूर्य |३,६,११ | १, ४, ७, १०, ९, ५ ३, ११, चन्द्र ८, २, ६, १२, - - - - - - - - - - - चन्द्र मंगल ८, १, ४, ७, १०, १२, २ | मंगल |१, ४, ७, १०, ९ ५, ८, २, ६, १२, - बुध |१, ४, ७, १०, ९, ५ ३, ११ 1८, २, ६, १२, - - - - - - - - गरु | १, ४, ७, १०, ९, ५ शक्र ८, २, ६, १२, |- - - - - - - - - - - शनि ३, ६, ११ ८, १, ४, ७, १०, १२, २ शनि राहु ३, ३, ११ | ९, ५ ८, १, ४, ७, १०, १२, २ | राहु गृहप्रवेश में उपरिलिखित पदार्थों पर विचार करते समय एक और वस्तु भी विचारणीय होती है और वह है कलशचक्र। इस विषय में मु. चिन्तामणिकार गृहप्रवेश में कलशचक्र- (मु.चि.गृ.प्र.श्लो. ६) वक्त्रे भू रविभात्प्रवेशसमय कुम्भेऽग्निदाहः कृताः , प्राच्यामुद्वसनं कृता यमगताः लाभः कृताः पश्चिमे । श्रीर्वेदाः कलिरुत्तरे युगमिता गर्भे विनाशे गुदे । रामाः स्थैर्यमतः स्थिरत्वमनलाः कण्डे भवेत्सर्वदा ॥ अन्वय - कलशवास्तुचक्रं चिकीर्षुणा कलश अष्टौ विभागाः कल्पनीयाः मुखम् कण्ठः, गर्भः, गुदभ् इति चत्वारः पूर्वादिदिक्परत्वेन चापि चत्वारः यावद् एवमष्टौ। रविभाच्य चन्द्रनक्षत्र यावद् गणना विधेया। प्रवेशासमये रविभात् चन्द्रनक्षत्रं भूः एकसंख्याकः अर्थात् रविनक्षत्र एव वक्त्रे कुम्भमुखे ज्ञेयः तत्फलमग्निदाहः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001933
Book TitleMuhurtraj
Original Sutra AuthorN/A
AuthorJayprabhvijay
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1996
Total Pages522
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Jyotish, L000, & L025
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy