SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १५६ ] [ मुहूर्तराज "कृच्छ्रात्स्फुटं प्राणिति मित्रपौष्ण्यधिष्ण्ये च मासाच्छशि विश्वधिष्ठये । रोगस्य मुक्तिः पितृदेवधिष्ण्ये, वारैर्भवैद् विंशतिभिश्च नूनम् ॥ पक्षाद्वसुद्वीशकरेषु भेषु, मूलाश्विनाग्नित्रितये नवाहात् । तोयेश . चित्रान्तकविष्णुभेषु नैरुज्यमेकादशभिर्दिनैश्च । पुष्ये त्वहिर्बुध्ययुनर्वसौ चं ब्रह्मार्यमर्केषु च सप्तरात्रात् ॥" शीघरोगिमरण का विशिष्ट योग - (मु.चि.न.प्र. श्लो. ४७ वाँ) रौद्राहि शाक्राम्बुपयाम्यपूर्वा द्विदैववस्वग्निषु पापवारे । रिक्ताहरिस्कन्ददिने च रोगे शीघ्रं भवेद् रोगिजनस्य मृत्युः ॥ अन्वय - रौद्राहिशाक्राम्बुपयाम्यपूर्वाद्विदैववस्वग्निषु (आर्द्राश्लेषा ज्येष्ठाशततारकाभरणी पूर्वात्रय विशाखा धनिष्ठाकृत्ति का नक्षत्रेषु) रिक्ताहरिस्कन्ददिने (४, ९, १४, १२ एवं ६ एषु तिथिषु) पापवारे (सूर्ये, भौमे, शनौ च) एवं विधैतात्रितययोगे रोगे सति (रोगोद्भवे) तद्रोगिजनस्य शीघ्रं मृत्युभवेत्। ____ अर्थ - आर्द्रा, आश्लेषा, ज्येष्ठा, शतभिषक, भरणी, तीनों पूर्वा, विशाखा धनिष्ठा एवं कृत्तिका इनमें से किसी नक्षत्र के साथ रवि, मंगल एवं शनि इनमें से किसी वार एवं रिक्ता तिथियों (४, ९, १५) द्वादशी एवं षष्ठी इनमें से किसी तिथि के आने पर अर्थात् श्लोकोक्त नक्षत्र + वार + तिथि विशिष्ट योग में यदि किसी व्यक्ति के शरीर में रोग की उत्पत्ति हो तो उस रोगी की शीघ्रमेव मृत्यु होती है। दैवज्ञमनोहर में भी "उरगवरुणरुद्रा वासवेन्द्रत्रिपूर्वा , यमदहनविशाखा पापवारेणयुक्ता । तिथिषु नवमिषष्ठी द्वादशी वा चतुर्थी, सहजमरणयोगो रोगिणां कालहेतुः ॥" अर्थ - “रोद्राहि" इस श्लोक वत् ही समझिए। यहाँ चतुर्थी ग्रहण से चतुर्दशी का भी आक्षेप समझ लेना चाहिए। वसिष्ठ भी आश्लेषाा त्रिपूर्वायमवरुणमरुच्छक तारानलाः स्युः द्वादश्यां स्कन्दरिक्तातिथिषुच रविजाकरिवारेषु येषाम् । रोगः संजायते ते यमपुरमचिरात्प्राप्नुवन्त्येव चन्द्रे जन्मन्यष्टाख्यबंधु व्यय भवनगते मृत्युलग्ने च राशौ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001933
Book TitleMuhurtraj
Original Sutra AuthorN/A
AuthorJayprabhvijay
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1996
Total Pages522
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Jyotish, L000, & L025
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy