SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ तीर्थंकर वसुपूज्यनृप - जयादेव्योर्जाताय कुमारबालब्रह्मचारिणे रक्तवर्णाय इक्ष्वाकुवंशाय महिषलांछनाय सप्ततिधनुरुत्सेधाय द्वासप्ततिलक्षवर्षायुष्का सुकुमार-गांधारी-यक्षयक्षीसमेताय चंपापुरसमीपे रजतबालुकाख्यनदीतीरे मंदरशैलशिखरे मनोहरोद्याने मोक्षंगताय श्री वासुपूज्यतीर्थंकराय नमस्कारं कुर्वे । ३१२ ] कांपिल्याख्यनगरे कृतवर्मनृप श्रार्यश्यामादेव्योर्जाताय सुवर्णवर्णाय इक्ष्वाकुवंशाय वराहलांछनाय षष्ठिधनुरुत्सेधाय पंचाशल्लक्ष वर्षायुष्काय षण्मुख- वैरोटी - यक्षयक्षीसमेताय संमेदगिरौ वीरसंकुलकूटे कर्मक्षयंगताय श्रीविमलतीर्थंकराय नमस्कारं कुर्वे । अयोध्यापत्तने सिंहसेननृपति- जयश्यामादेव्योर्जाताय सुवर्णवर्णाय इक्ष्वाकुवंशाय पंचाशद्धनुरुत्सेधाय त्रिशल्लक्षवर्षायुष्काय भल्लूकलांछनाय पातालअनंतमतीयक्षयक्षी - समेताय संमेदगिरौ कर्मक्षयंगताय श्रीमदनंततीर्थंकराय नमस्कारं कुर्वे । रत्नपुरे भानुमहाराज - सुप्रभामहादेव्योर्जाताय हाटकवर्णाय इक्ष्वाकुवंशाय वज्रलांछनाय पंचोत्तरचत्वारिशद्धनुरुत्सेधाय दशलक्षवर्षायुष्काय किन्नर - मानसीयक्षयक्षीसमेताय सम्मेदे दत्तवरकूटे परिनिर्वृताय श्रीधर्मनाथतीर्थेश्वराय नमस्कारं कुर्वे । हस्तिनापुरे विश्वसेनमहाराज ऐरांवामहादेव्योर्जाताय कांचनवर्णाय चत्वारिंशद्धनुरुत्सेधाय एकलक्षवर्षायुष्काय गरुडमहामानसी-यक्षयक्षीसमेताय हरिणलांछनाय कुरुवंशाय सम्मेदशिखरे प्रभासाख्यकूटे कर्मक्षयंगताय श्रीशांतिनाथतीर्थेश्वराय नमस्कारं कुर्वे । हस्तिनाख्यपत्तने श्रीसूरसेनमहाराज- कमलामहादेव्योर्जाताय सुवर्णवर्णाय पंचाधिकत्रिंशद्धनुरुत्सेधाय पंचोत्तरनवतिसहस्त्र वर्षायुष्काय अजलांछनाय कुरुवंशाय गंधर्व -- जयायक्षयक्षीसमेताय सम्मेदे ज्ञानधरकूटे कर्मक्षयंगताय श्रीकुंथुतीर्थेश्वराय नमस्कारं कुर्वे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001932
Book TitleTirthankar
Original Sutra AuthorN/A
AuthorSumeruchand Diwakar Shastri
PublisherTin Chaubisi Kalpavruksh Shodh Samiti Jaipur
Publication Year1996
Total Pages998
LanguageHindi
ClassificationBook_Devnagari & philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy