________________
तीर्थंकर
[ ३११
पुरुषदत्तायक्षयक्षीसमेताय सम्मेदे अविचलकूटे कर्मक्षयं गताय श्रीसुमतितीर्थेश्वराय नमस्कारं कुर्वे ।
कौशांबीपत्तने धरणनृप- सुषीमादेव्योर्जाताय लोहितवर्णाय कमललांछनाय त्रिशल्लक्षपूर्वायुष्काय पंचाशदधिकद्विशतधनुरुत्सेधाय पुष्प - मनोवेगायक्षयक्षीसमेताय सम्मेदगिरौ मोहनकूटे कर्मक्षयंगताय श्रीपद्मप्रभतीर्थेश्वराय नमस्कारं कुर्वे ।
वाराणसीपत्तने सुप्रतिष्ठनृप - पृथ्वीदेमहादेव्योवीजताय स्वस्तिकलांछनाय हरितवर्णाय द्विशतधनुरुत्सेधाय चतुर्विंशतिलक्षपूर्वायुष्काय वरनंदि - कालीयक्षयक्षीसमेताय सम्दे प्रभासकूटे कर्मक्षयंगताय श्रीसुपार्श्वतीर्थंकराय नमस्कारं कुर्वे ।
चंद्रपुरीपत्तने
महासेनमहाराज - लक्ष्मीमतीदेव्योर्जाताय चंद्रलांछनाय शुभ्र-वर्णाय पंचाशदधिकैकशत-धनुरुत्सेधाय दशलक्ष पूर्वायुष्काय शाम - ज्वालामालिनीयक्षयक्षीसमेताय सम्मेदे ललितघनकूटे कर्मक्षयंगताय श्रीचंद्रप्रभु तीर्थेश्वराय नमस्कारं कुर्वे ।
काकंदीपत्तने सुग्रीवमहाराज - जयरामादेव्योर्जाताय शुभ्रवर्णाय शतधनु - रुत्सेधाय द्विलक्षपूर्वायुष्काय कर्कटलांछनाय श्रजितमहाकाली - यक्षयक्षीसमेताय संमेदगिरी सुप्रभकूटे कर्मक्षयंगताय श्री पुष्पदंततीर्थेश्वराय नमस्कारं कुर्वे ।
भद्रपुरेदृढ़रथमहाराजसुनंदादेव्योर्जाताय
श्रीवृक्षलांछनाय इक्ष्वाकुवंशाय, सुवर्णवर्णाय नवतिधनुरुत्सेधाय एकलक्षपूर्वायुष्काय ब्रह्म-कालीयक्षयक्षीसमेताय सम्मेदगिरौ विद्युद्वरकूटे कर्मक्षयंगताय श्री शीतलतीर्थेश्वराय नमस्कारं कुर्वे ।
सिंहपुराधीश्वर विष्णुनृपति-नंदादेव्योर्जाताय सुवर्णवर्णाय इक्ष्वाकुवंशाय गंडलांछनाय अशीतिधनुरुत्सेधाय चतुरशीतिलक्षवर्षायुष्काय ईश्वरगौरीयक्ष-यक्षीसमेताय सम्मेदगिरौ संकुलकूटे कर्मक्षयं गताय श्रीश्रेयांस तीर्थंकराय नमस्कारं कुर्वे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org