SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ३६ १०१. पढमिल्लुगाण' उदए, नियमा संजोयणा सम्मदंसणलंभ, भवसिद्धीया वि न १०२. बितियकसायाणुदएर, Jain Education International १०३. ततियकसायाणुदए, अप्पच्चक्खाणणामधेज्जाणं । सम्मर्द्दसणलंभ, विरताविरतिं न तु भंति ॥ पच्चक्खाणावरणनामधेज्जाणं । भंति ॥ १०७. १०४. मूलगुणाणं लंभं न लभति मूलगुणघातिणो' ‘संजलणाणं उदए”, न लभति चरणं १०९. देसेक्कदेसविरतिं, चरित्तलंभ न तु सम्मदंसण' (चू), "लाभं (ला)। स्वो १०९ / १२२८ । १०५. सव्वे वि य अतियारा १, संजलणाणं तु उदयओ होंति । मूलच्छेज्जं पुण होति, बारसहं कसायाणं ॥ १०६. बारसविहे कसाए, खविए१३ उवसामिए व लब्भति चरित्तलंभो, तस्स विसेसा इमे सामाइयत्थ १५ पढमं, छेदोवावणं भवे परिहारविसुद्धीयं, सुमं तह संपरायं १०८. तत्तो य अहक्खातं खातं सव्वम्मि प्रथमिल्लुकाः देशीवचनतो (हाटी) । स्वो १०८ / १२२३ । बीय' (म) । कसायाणं । लहंति ॥ हु (अ) । स्वो ११०/१२३१ । घाइणं (हा, दी), 'घाइणे ( स ) । उद संजलणाणं (हा, दी, स) । १. स्वो १११ / १२३५, चूर्णि में इस गाथा का संकेत नहीं है किन्तु व्याख्या उपलब्ध है। उदए । अहक्खातं ॥ १० जोगेहिं । जीवलोगम्मि । जं चरिऊण सुविहिता, 'वच्चंतऽयरामरं ठाणं ९७ ॥ अण- दंस-नपुंसित्थीवेयच्छक्कं च पुरिसवेयं" च। दो दो एगंतरिए”, सरिसे सरिसं उवसमेति ॥ For Private & Personal Use Only पंच४ ॥ बीयं । १८. पुरुस (रा, हा, दी ) । १९. एगंतिरिए (ला, चू) । २०. स्वो ११६ / १२८१ । च६ ॥ ११. अईयारा (स) । १२. स्वो ११२ / १२४६ । १३. खइए (ब, म, हा, दी ) । १४. स्वो ११३ / १२५२ । १५. सामाइयं च (अ, हा, दी, स) । १६. उ २८/३२, स्वो ११४/१२५७ । १७. वच्वंति अणुत्तरं मोक्खं (ला), स्वो ११५/१२५८ । आवश्यक निर्युक्ति www.jainelibrary.org
SR No.001927
Book TitleAgam 40 Mool 01 Aavashyak Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year2001
Total Pages592
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy