________________
३६
१०१. पढमिल्लुगाण' उदए, नियमा संजोयणा सम्मदंसणलंभ, भवसिद्धीया वि न
१०२. बितियकसायाणुदएर,
Jain Education International
१०३. ततियकसायाणुदए,
अप्पच्चक्खाणणामधेज्जाणं ।
सम्मर्द्दसणलंभ, विरताविरतिं न तु भंति ॥
पच्चक्खाणावरणनामधेज्जाणं । भंति ॥
१०७.
१०४. मूलगुणाणं लंभं न लभति मूलगुणघातिणो' ‘संजलणाणं उदए”, न लभति चरणं
१०९.
देसेक्कदेसविरतिं, चरित्तलंभ न तु
सम्मदंसण' (चू), "लाभं (ला)।
स्वो १०९ / १२२८ ।
१०५. सव्वे वि य अतियारा १, संजलणाणं तु उदयओ होंति । मूलच्छेज्जं पुण होति, बारसहं कसायाणं ॥
१०६. बारसविहे कसाए, खविए१३ उवसामिए व लब्भति चरित्तलंभो, तस्स विसेसा इमे सामाइयत्थ १५ पढमं, छेदोवावणं भवे परिहारविसुद्धीयं, सुमं तह संपरायं १०८. तत्तो य अहक्खातं खातं सव्वम्मि
प्रथमिल्लुकाः देशीवचनतो (हाटी) ।
स्वो १०८ / १२२३ ।
बीय' (म) ।
कसायाणं । लहंति ॥
हु (अ) ।
स्वो ११०/१२३१ ।
घाइणं (हा, दी), 'घाइणे ( स ) ।
उद संजलणाणं (हा, दी, स) ।
१. स्वो १११ / १२३५, चूर्णि में इस गाथा का संकेत नहीं है
किन्तु व्याख्या उपलब्ध है।
उदए ।
अहक्खातं ॥
१०
जोगेहिं ।
जीवलोगम्मि । जं चरिऊण सुविहिता, 'वच्चंतऽयरामरं ठाणं ९७ ॥ अण- दंस-नपुंसित्थीवेयच्छक्कं च पुरिसवेयं" च। दो दो एगंतरिए”, सरिसे सरिसं उवसमेति ॥
For Private & Personal Use Only
पंच४ ॥
बीयं ।
१८. पुरुस (रा, हा, दी ) ।
१९. एगंतिरिए (ला, चू) ।
२०. स्वो ११६ / १२८१ ।
च६ ॥
११. अईयारा (स) ।
१२. स्वो ११२ / १२४६ ।
१३. खइए (ब, म, हा, दी ) ।
१४. स्वो ११३ / १२५२ ।
१५. सामाइयं च (अ, हा, दी, स) ।
१६. उ २८/३२, स्वो ११४/१२५७ ।
१७. वच्वंति अणुत्तरं मोक्खं (ला), स्वो ११५/१२५८ ।
आवश्यक निर्युक्ति
www.jainelibrary.org