SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 76 ३०४ कनै (कन्) दीप्तिकान्तिगतिषु ।। १ च नीति न्ति, ङ्गान्तः, डूनति, कुनीषि, सि, ङ्कान्थ:, ङ्कान्थ, ङ्कनीमि, ङ्कन्मि, इन्वः, इन्मः ।। २ चङ्कन्यात्, याताम् युः । याः, यातम् यात याम्, याव याम ।। ३ चङ्कनीतु, इन्तु ङ्कान्तात् ङ्कान्ताम् नतु शाहि ङ्कान्तात् ङ्कान्तम्, ङ्कान्त, नानि, नाव, इनाम ।। ४ अच-ङ्कनीत्, ङ्कन्, ङ्कान्ताम्, ङ्कनुः, ङ्कनी, ङ्कन्, ङ्कान्तम्, ङ्कान्त, नम्, इन्व, जन्म।। ५ अचङ्कान् अचङ्कन-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इपम्, इष्व, इष्म ।। ६ चङ्कना लकार ३० ।। म्बभूव ३० ।। मास ३० ।। ७ चङ्कन्या- तु स्ताम् सुः स्तम्, स्त। समू, स्व, स्म ।। ८ चङ्कनिता रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ।। ९ चङ्कनिष्य्-अति, अतः अन्ति । असि अथः अथ आमि आवः, आमः ।। , १० अङ्कनिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम् आव, आम ।। ३०५ गुपी (गुप्) रक्षणे ॥ १ जो गोप्ति, गुपीति, गुप्तः, गुपति, गुपीषि, गोप्सि, गुप्थः, गुप्थ, गुपीमि, गोष्मि, गुप्वः, गुप्मः ॥ २ जोगुप्यात याताम्, युः याः, यातम् यात याम्, याव याम ॥ ३ जोगोलु जोगुपीतु, प्तात्, प्ताम्, पतु ब्धि, प्तात्, प्तम्, प्त, पानि, पाव, पाम ।। -- ४ अजो गोप गुपीत्, गुप्ताम् गुपुः, गुपी, गोप, गुप्तम, गुप्त, गुपम्, गुप्व, गुप्म ॥ ५ अजोगोप-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्य, इष्म ।। ६ जोगोपा चकार ३० ।। म्बभूव ३० ॥ मास इ० ॥ ७ जोगुण्यात् स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ जोगोपिता" रौ, र सि स्थः, स्थ स्मि, स्वः स्मः ॥ ९ जोगोपिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि - आवः, आमः ॥ १० अजोगोपिप्य् अत्, अताम्, अन् अ, अतम्, अत अम् आव, आम ।। Jain Education International ३०६ तपं (तप्) संतापे । । १ तात-पीति, प्ति, प्तः, पति, पीषि, प्सि, प्थः, प्थ, पीमि, प्मि, प्व:, प्मः ॥ २ तातप्यात्, याताम् यु याः, यातम् यात याम्, याव याम ।। ३ तात-पीतु, सु, प्तात्, प्ताम्, पतु, ब्धि, प्तात्, प्तम्, प्त, पानि, पाव, पाम ।। ४ अतात प् पीत् प्ताम् पुः, पी, पू, प्तम्, प्त, पम्, ष्व - प्म ।। ५ अताताप्, अतातप्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व इष्म॥ धातुरत्नाकर चतुर्थ भाग ६ तातपा ञ्चकार इ० ।। म्बभूव इ० ॥ मास इ० ।। ७ "" ८ 7 वातप्या-तु स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। तातपिता रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ तातपिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अतातपिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम् आव, आम ।। ३०७ धूप (धूप्) संतापे।। १ दोषू-पीति, प्ति, प्तः, पति, पीषि, प्सि, प्थः, प्थ, पीमि, प्मि, प्वः, प्मः ॥ २ दोषूप्यात्, याताम् यु याः, यातम् यात याम्, याव याम ।। ३ दोधू पीतु सुप्तात्, प्ताम् पतु ब्धि, प्तात्, प्तम्, प्त, पानि, पाव, पाम ।। ४ अदोषूप पीत् प्ताम् पुः पी, पू, प्तम्, प्त, पम्, प्व प्म ।। ५ अदोधूप्-ईत्, इष्टाम् इषुः । ई:, इष्टम् इष्ट । इषम्, इष्व, इष्म ।। ६ दोषूपाकार ३० ॥ म्बभूव इ० ।। मास इ० ॥ ७ दोषूप्यात् स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ दोधूपिता रौ र सि, स्थः, स्थ स्मि, स्वः स्मः ॥ ९ दोषूपिष्य्-अति, अतः, अन्ति । असि, अथः अथ । आमि आवः, आमः ।। १० अदोषपिष्य्-अत् अताम्, अन् अ अतम्, अत अम् आव, आम।। - For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy