SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ यङ्लुबन्त प्रक्रिया (भ्वादि) ३०८ रप (रप) व्यक्ते वचने।। ३१० जल्प (जल्प) व्यक्ते वचने॥ १ रार-पीति, प्ति, प्तः, पति, पीषि, प्सि, प्थः, प्थ, पीमि, | १ जाजल्-पीति, प्ति, प्तः, पति, पीषि, प्सि, प्थः, प्थ, पीमि, प्मि, प्वः, प्मः।। प्मि, प्वः, प्मः।। २ रारप्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, | २ जाजल्प-यात्, याताम्, युः। याः, यातम्, यात। याम्, याम।। याव, याम।। ३ रार-पीतु, तु, प्तात्, प्ताम्, पतु, ब्धि, प्तात्, प्तम्, प्त, | ३ जाजल्-पीतु, प्तु, प्तात्, प्ताम्, पतु, ब्धि, प्तात्, प्तम्, प्त, पानि, पाव, पाम।। पानि, पाव, पाम।। ४ अरार-प, पीत्, ब्, प्ताम्, पुः, पीः, प्, प्तम्, प्त, पम्, | ४ अजाजल्-प्, पीत्, प्ताम्, पुः, पी:, प्, प्तम्, प्त, पम्, प्व, प्म।। ५ अरारप्-इत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अजाजलप्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ रारपा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। | ६ जाजल्पा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ रारप्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। | ७ जाजल्प्या -त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। ८ रारपिता-'", रौ, र: । सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ८ जाजल्पिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ९ रारपिष्य-अति, अतः, अन्ति। असि. अथ:. अथ। आमि. | ९ जाजल्पिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आव:, आमः।। १० अरारपिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अजाजल्पिष्य्-अत्, अताम्, अन्। अः, अतम्, अताअम्, आव, आम।। आव, आम।। ३०९ लप (लप्) व्यक्ते वचने। ३११ जप (जप्) मानसे च।। १ लाल-पीति, प्ति, प्तः, पति, पीषि, प्सि, प्थः, प्थ, पीमि, | १ जञ्ज-पीति, प्ति, प्तः, पति, पीषि, प्सि, प्थः, प्थ, पीमि, प्मि, प्वः, प्मः॥ प्मि, प्वः, प्मः।। २ लालप-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, २ जञ्जप-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।। याम।। ३ लाल-पीतु, प्तु, प्तात्, प्ताम्, पतु, ब्धि, प्तात्, प्तम्, प्त, | ३ जञ्ज-पीतु, प्तु, प्तात्, प्ताम्, पतु, ब्धि, प्तात्, प्तम्, प्त, पानि, पाव, पाम।। पानि, पाव, पाम।। ४ अलाल-प, पीत्, प्ताम्, पुः, पी:, प्, प्तम्, प्त, पम्, प्व, | ४ अजञ्ज-प, पीत, प्ताम, पुः, पीः, प, प्तम्, प्त, पम्, प्व, प्म।। प्म।। ५ अलालप्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, | ५ अजञ्जाप, अजञ्जप्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इष्म।। इषम्, इष्व, इष्म।। ६ लालपा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ६ जञ्जपा-कार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ लालप्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ जञ्जप्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ८ लालपिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।।। ८ जञ्जपिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ लालपिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, - ९ जञ्जपिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। आव:, आमः।। १० अलालपिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | १० अजञ्जपिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy