________________
यङ्लुबन्त प्रक्रिया (भ्वादि)
२९९ चन (चन्) शब्द।।
३०१ वन (वन्) शब्द।। १ च-जनीति, ञ्चन्ति, ञ्चान्तः, ञ्चनति, ञ्चनीषि, ञ्चषि, ञ्चान्थः,
३०२ वन (वन्) भक्तौ।। शान्थ, अनीमि, चन्मि, ञ्चन्वः, ञ्चन्मः ।।
| १ वं-वनीति, वन्ति, वान्तः, वनति, वनीषि, वंसि, वान्थः, २ चञ्चन्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, वान्थ, वनीमि, वन्मि, वन्वः, वन्मः।। याम।।
२ वंवन्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ३ च-ञ्चनीतु, ञ्चन्तु, ञ्चान्तात्, ञ्चान्ताम्, ञ्चनतु, चांहि, ञ्चान्तात्, याम।। ज्ञान्तम्, ञ्चान्त, ञ्चनानि, चनाव, चनाम।।
३ व-वनीतु, वन्तु, वान्तात्, वान्ताम्, वनतु, वांहि, वान्तात्, ४ अच-ञ्चनीत्, ञ्चन्, ञ्चान्ताम्, ञ्चनुः, ञ्चनीः, ञ्चन्, ञ्चान्तम्, | वान्तम्, वान्त, वनााने, वनाव, वनाम।। ञ्चान्त, ञ्चनम्, चन्व, चन्म।।
| ४ अवं-वनीत्, वन्, वान्ताम्, वनुः, वनीः, वन्, वान्तम्, ५ अचञ्चान्, अचञ्चन्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट।
वान्त, वनम्, वन्व, वन्म।। इषम्, इष्व, इष्म।।
५ अवंवान्, अवंवन्-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, ६ चञ्चना-शकार इ० ।। म्बभूव इ० ।। मास इ०।।
इष्व, इष्म।। ७ चञ्चन्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।।।
। ६ वंवना-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ८ चञ्चनिता-", रौ, २:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।।
। ७ वंवन्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ९ चञ्चनिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि,
८ वनिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।।
९ ववनिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।।
आवः, आमः।। १० अचञ्चनिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्,
१० अवंवनिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।।
आव, आम।। ३०० स्वन (स्वन्) शब्दे॥
३०३ षन (सन्) भक्तौ।। १ सं-स्वनीति, स्वन्ति, स्वान्तः, स्वनति, स्वनीषि, स्वंसि,
| १ सं-सनीति, सन्ति, सातः, सनति, सनीषि, संसि, साथः, स्वान्थः, स्वान्थ, स्वनीमि, स्वन्मि, स्वन्वः, स्वन्मः ।।
सान्थ, सनीमि, सन्मि, सन्वः, सन्मः ।। २ संस्वन्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव,
| २ संसन्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।।
याम।। ३ सं-स्वनीतु, स्वन्तु, स्वान्तात्, स्वान्ताम्, स्वनतु, स्वांहि,
३ सं-सनीतु, सन्तु, सातात्, साताम्, सनतु, सांहि, सातात्, स्वान्तात्, स्वान्तम्, स्वान्त, स्वनानि, स्वनाव, स्वनाम।।
सातम्, सात, सनानि, सनाव, सनाम।। ४ अस-स्वनोत्, स्वन्, स्वान्ताम्, स्वनुः, स्वनाः, स्वन्, | ४ असं-सनीत. सन. सान्ताम, सनः, सनीः, सन, सातम्, स्वान्तम्, स्वान्त, स्वनम्, स्वन्व, स्वन्म।।
सात, सनम्, सन्व, सन्म।। ५ असंस्वान्, असंस्वन्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। ५ असंसान, असंसन-ईत, इष्टाम, इषः। ई:, इष्टम, इष्ट। इषम्, इष्व, इष्म।।
इषम्, इष्व, इष्म।। -६ संस्वना-शकार इ० ।। म्बभूव इ०।। मास इ०।। | ६ संसना-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ संस्वन्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ संसन्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ संस्वनिता-", रौ, र:। सि, स्थ:, स्थ,। स्मि, स्वः, स्मः।। । ८ संसनिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ९ संस्वनिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ संसनिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।।
आव:, आमः।। १० असंस्वनिष्य-अत, अताम, अन। अः, अतम. अत।अम. | १० असंसनिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।।
आव, आम।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org