________________
धातुरत्नाकर चतुर्थ भाग २९५ शुन्ध (शुध्) शुद्धौ।।
२९७ धन (धन्) शब्दे।। १ शोशु-न्धीति, न्द्धिः, द्धः, न्धति, न्धीषि, न्त्सि, द्धः, द्ध, १ द-न्धनीति, न्धन्ति, न्धान्तः, न्धनति, न्धनीषि, न्धंसि, न्धीमि, न्धिम, ध्वः, ध्मः ।।
न्धान्थः, न्धान्थ, न्धनीमि, न्धन्मि, न्धन्वः, न्धन्मः ।। २ शोशध-यात. याताम. यः । याः. यातम. यात। याम. याव. | २ दधन्-यात्, याताम्, युः। याः, यातम, यात। याम, याव, याम।।
याम।। ३ शोशु-न्धीतु, न्द्ध, द्धात्, द्धाम, धतु, द्धि, द्धात्, द्धम्, द्ध, | ३ द-न्धनीतु, न्धन्तु, न्धान्तात्, न्धान्ताम्, न्धनतु, न्धांहि, न्धानि, न्धाव, न्धाम।।
धान्तात, न्धान्तम्, न्धान्त, न्धनानि, न्धनाव, न्धनाम।। ४ अशोशु-न्धीत्, न्, द्धाम्, धुः, न्धी:, न्, द्धम्, द्ध, न्म्,
४ अद-न्धनीत्, न्धन्, न्धान्ताम्, न्धनुः, न्धनीः, न्धन, ध्व, ध्म।।
न्धान्तम्, न्धान्त, न्धनम्, न्धन्व, न्धन्म।। ५ अशोशुन्थ्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व,
५ अदन्धान्, अदन्धन्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट।
इषम्, इष्व, इष्म।। इष्म।।
६ दन्धना-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ६ शोशुन्धा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।।
७ दन्धन्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ७ शोशुध्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।।
८ दन्धनिता-'", रौ, र: । सि, स्थ:, स्थ, । स्मि, स्वः, स्मः ।। ८ शोशुन्धिता-", रौ, रः। सि, स्थ:, स्थ,। स्मि, स्वः, स्मः।।
| ९ दधनिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ शोशुन्धिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि,
आवः, आमः।। आव:, आमः ।।
१० अदन्धनिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अशोशुन्धिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।।
२९८ ध्वन (ध्वन्) शब्द।। २९६ स्तन (स्तन्) शब्द।।
१ द-नध्वनीति, ध्वन्ति, ध्वान्तः, ध्वनति, ध्वनीषि, १ तं-स्तनीति, स्तन्ति, स्तान्तः, स्तनति, स्तनीषि, स्तंसि,
ध्वंसि, न्ध्वान्थः, न्ध्वान्थ, ध्वनीमि, ध्वन्मि, न्वन्वः, स्तान्थः, स्तान्थ, स्तनीमि, स्तन्मि, स्तन्वः, स्तन्मः ।।
ध्वन्मः।। २ तंस्तन्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, | २ दध्वन-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।।
याम।। ३ तं-स्तनीतु, स्तन्तु, स्तान्तात्, स्तान्ताम्, स्तनतु, स्ताहि, . ३ द--ध्वनीतु, ध्वन्तु, ध्वान्तात्, न्ध्वान्ताम्, ध्वनतु,
स्तान्तात्, स्तान्तम्, स्तान्त, स्तनानि, स्तनाव, स्तनाम।। न्ध्वांहि, न्ध्वान्तात्, न्ध्वान्तम्, न्ध्वान्त, ध्वनानि, "ध्वनाव, ४ अतं-स्तनीत्, स्तन्, स्तान्ताम्, स्तनुः, स्तनीः, स्तन,
न्ध्वनाम।। स्तान्तम्, स्तान्त, स्तनम्, स्तन्व, स्तन्म।।
४ अंद-ध्वनीत्, ध्वन, न्ध्वान्ताम्, न्ध्वनुः, न्ध्वनी:, ध्वन्, ५ अतंस्तान्, अतस्तन्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट।
न्ध्वान्तम्, न्ध्वान्त, ध्वनम्, न्वन्व, ध्वन्म।। इषम्, इष्च, इष्म।।
५ अदन्ध्वान्, अदध्वन्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट।
इषम्, इष्व, इष्म।। ६ तंस्तना-कार इ० ।। म्बभूव इ० ।। मास इ० ।।
६ दध्वना-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ तस्तन्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ।
| ७ दध्वन्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ तंस्तनिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।।
८ दध्वनिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ तंस्तनिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, |
९ दध्वनिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।।
आव:, आमः।। १० अतंस्तनिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | १० अदध्वनिष्य-अत्, अताम्, अन्। अः, अतम्, अत। अम्, आव, आम।।
आव, आम।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org