SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ 70 २७७ नर्द (नर्द) शब्दे || २७८ पार्द (नर्द) शब्दे ।। १ नान - र्दीति, र्त्ति, र्त्तः, दति, दषि, त्सि, र्थः, थ, दमि, र्झि, र्द्ध:, र्झः ।। २ नान - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव याम ।। ३ नान- र्दीतु, तु, र्त्तात्, र्त्ताम्, दंतु, र्द्धि, र्त्तात्, र्तम्, र्त्त, दनि, दव, दाम ।। ४ अना-नर्दीत्, नत्, नर्त्ताम्, नर्दुः, नर्दी, नाः, नत्, नर्त्तम्, नर्स, नर्दम्, नई, नई ॥ ५ अनान - ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ नानर्दाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ नानर्दया-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ नानर्दिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ नानर्दिष्य्-अति, अतः, अन्ति । असि, अथः, अथ। आमि, आवः, आमः ।। १० अनानर्दिष्य्-अत्, अताम्, अन्। अः, अतम्, अत । अम्, आव, आम ।। २७९ गर्द (गर्द) शब्दे ॥ १ जागर्दीति, र्त्ति, र्त्तः, दति, दषि, त्सि, र्त्यः, थे, दमि, र्शिर्द्धः, र्झः ।। २ जागर्द - यात्, याताम्, युः । या:, यातम्, यात । याम्, याव याम ॥ ३ जाग-र्दीतु, तु, र्त्तात्, र्त्ताम्, र्दतु, र्द्धि, र्त्तात्, र्तम्, र्त्त, दनि, दव, दम ।। ४ अजा-गर्दीत् गर्नु, गर्त्ताम्, गर्दुः, गर्दी, गाः, गर्त्, गर्त्तम्, गर्त, गर्दम्, गर्द, गई ।। ५ अजागर्द - ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ॥ ६ जागर्दा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ जागर्दया-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ जागर्दिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ जागर्दिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अजागर्दिष्य्-अत्, अताम्, अन् । अ:, अतम्, अत। अम्, आव, आम।। Jain Education International धातुरत्नाकर चतुर्थ भाग २८० तर्द (तर्द) हिंसायाम् ।। १ तात - र्दीति, र्त्ति, र्त्तः, दति, दषि, सि, र्त्यः, थे, दमि, द्मि, ई:, र्झः ।। २ तात- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ तात- र्दीतु, तु, र्त्तात्, र्त्ताम्, दंतु, र्द्धि, र्त्तात्, र्त्तम्, र्त्त, दनि, दव, दम || ४ अना-तर्दीत्, तत्, तर्त्ताम्, तर्दुः, तर्दी, ताः, तत्, तर्त्तम्, तर्त्त, तर्दम्, तर्द्ध, तर्झ । ५. अतातद्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म ।। तातर्दा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। तातर्दया - त्, स्ताम्, सु: । :, स्तम्, स्त। सम्, स्व, स्म ।। तातर्दिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ तातर्दिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, ६ ७ ८ आवः, आमः ॥ १० अतातर्दिष्य्-अत्, अताम्, अन्। अः, अतम्, अत । अम्, आव, आम।। २८१ कर्द (क) कुत्सिते शब्दे || १ चाक - र्दीति, र्त्ति, र्त्तः, र्दति, दषि, सि, र्थः, थे, दमि, र्शिर्द्ध:, र्झः ॥ २ चाक - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव याम ।। ३ चाक- दंतु, तु, र्त्तात्, र्त्ताम्, दंतु, र्द्धि, र्त्तात्, र्तम्, र्त्त, दनि, दव, दम ।। ४ अचा-कर्दीत् कर्त् कर्त्ताम्, कर्दु:, कर्दी, काः कर्त्, कर्त्तम्, कर्त्त, कर्दम्, कई, कई ।। ५ अचाक-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ चाकर्दा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चाकर्दया-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ चाकर्दिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ चाकर्दिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अचाकर्दिष्य्-अत्, अताम्, अन्। अः, अतम्, अत अम्, आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy