SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ लुबन्त प्रक्रिया ( भ्वादि) २७३ गद (गद्) व्यक्तायां वाचि ।। १ जाग दीति, ति, तः दति, दीषि, त्सि त्थः, त्थ, दीमि, ग्रिहः द्यः ॥ " २ जागद्यात्, याताम् युः ॥ याः, यातम् यात याम्, याव, याम ।। ३ जाग दीतु, तु, तातु नाम, दतु द्धि, तात् तम् त, दानि, दाव, दाम || ४ अजाग- दीत्, त्, ताम्, दुः, दी:,, तू त्तम्, त्त, दम्, छ, द्म।। ५ अजागाद्, अजागद्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट इपम्, इष्व, इष्म । ६ जागदा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ जागया-त्, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ जागदिता- " रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ॥ ९ जागदिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, , आवः, आमः ।। १० अजागदिष्य्-अत्, अताम्, अन् अः, अतम्, अत अम् आव, आम ॥ २७४ रद (रद्) विलेखने।। १ रार-दीति, ति, तः, दति, दीषि, त्सि त्थः, त्थ, दीमि, द्यि, द्वः, द्म: ।। २ रारद्यात्, याताम् यु याः, यातम् यात याम्, याव, याम ।। ३ रार-दीतु, तु, त्तात् त्ताम्, दतु, द्धि, त्तात् त्तम्, त्त, दानि, दाव, दाम || ४ अरार - दीत्, त्, ताम्, दुः, दी, तू त्तम्, त्त, दम्, द्व, द्म।। ५ अराराद्, अरारद्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ रारदाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ , ७ रारद्या-त्, स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म ।। ८ रारदिता रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ रारदिष्य-अति, अतः, अन्ति। असि, अथः अथ आमि, आवः, आमः ।। , १० अरारदिष्य्-अत्, अताम्, अन् अ, अतम्, अत। अम् आव, आम।। Jain Education International 69 २७५ णद (नद्) अव्यक्ते शब्दे || १ नान-दीति, त्ति, तः, दति, दीषि, त्सि, त्थः, त्थ, दीमि, द्मि, द्वः, द्मः ॥ २ नानद्यात्, याताम्, युः । या:, यातम्, यात । याम्, याव, याम ।। ३ नानदीतु, तु, तात्, ताम्, दतु द्धि, त्तात् तम् त, दानि दाव, दाम ।। ४ अनान-दीत् त् त्ताम्, दुः, दी:,, त्, त्तम्, त्त, दम्, द्व, द्म ।। ५ अनानाद्, अनानद् - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ नानदा - ञ्चकार इ० || म्बभूव इ० ॥ मास इ० ॥ ७ नानदद्यात् स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ नानदिता रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ नानदिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अनानदिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम् आव, आम ।। २७६ विक्ष्विदा (विद्) अव्यक्ते शब्दे ।। १ चे - क्ष्विदीति, क्ष्वेत्ति, क्ष्वित्तः, क्ष्विदति, क्ष्विदीषि, क्ष्वेत्सि, क्ष्वित्थः क्ष्वित्थ, क्ष्विदीमि, क्ष्वेद्मि विद्वः, क्ष्विद्मः ॥ २ चेक्ष्विद्यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।। ३ चेश्वेत्तु चेक्ष्विदीतु तात्, ताम्, दतु द्धि, तात्, तम्, त दानि, दाव, दाम ।। ४ अचे- क्ष्विदीत्, क्ष्वेत्, क्ष्वित्ताम्, क्ष्विदुः, क्ष्विदी:, क्ष्वेः, तू, वित्तम्, क्ष्वित्त, क्ष्विदम्, क्ष्विद्व, विद्म ।। ५ अचेक्ष्वेद्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ॥ ६ चेक्ष्वेदाकार इ० ॥ म्बभूव इ० ।। मास इ० ।। " ७ चेक्ष्विद्यात् स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म । ८ येक्ष्वेदिता रौ र सि स्थः, स्थ, स्मि, स्वः स्मः ।। ९ चेक्ष्वेदिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अश्वेदिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम् आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy