SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ON धातुरत्नाकर चतुर्थ भाग २६९ मान्थ (मान्थ्) हिंसासंक्लेशयोः।। २७१ बद (बद्) स्थैर्ये॥ १ मामा-न्थीति, न्ति, त्तः, नति, न्थीषि, न्त्सि, त्थः, स्थ, | १ बाब-दीति, त्ति, त्तः, दति, दीषि, सि, त्थः, स्थ, दीमि, न्थीमि, न्थ्यि, थ्वः, थ्मः।। द्मि, द्वः, द्मः।। २ मामाथ्-यात्, याताम्, युः। याः, यातम्, यात। याम्, | २ बाबद्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याव, याम।। याम।। ३ मामा- न्थीतु, न्तु, त्तात्, त्ताम्, थतु, द्धि, त्तात्, त्तम्, त्त, | ३ बाब-दीतु, तु, त्तात्, त्ताम्, दतु, द्धि, त्तात्, त्तम्, त्त, दानि, न्थानि, न्थाव, न्थाम।। दाव, दाम।। ४ अमामा-न्थीत्, न्, त्ताम्, थुः, न्थीः, न, त्तम्, त्त, न्थम्, ४ अबाब-दीत्, त्, त्ताम्, दुः, दी:, :, त्, त्तम्, त्त, दम्, द्व, थ्व, थ्म।। द्मा ५ अमामान्थ्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, । ५ अबाबाद्, अबाबद्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इष्म। इषम्, इष्व, इष्म।। ६ मामान्था-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ बाबदा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ मामाथ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्मा।। ७ बाबद्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ मामान्थिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ बाबदिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ मामाथिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ बाबदिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। आवः, आमः।। १० अमामाथिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, । १० अबाबदिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। २७० खादृ (खाद्) भक्षणे।। २७२ खदृ (खद्) हिंसायां च।। १ चाखा-दीति, त्ति, त्तः, दति, दीषि, त्सि, त्थः, त्थ, दीमि, १ चाख-दीति, त्ति, त्तः, दति, दीषि, सि, त्थः, स्थ, दीमि, यि, द्वः, द्मः।। नि, द्वः, द्यः।। २ चाखाद्-यात्, याताम्, युः। याः, यातम्, यात। याम्, | २ नाखद्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याव, याम।। ३ चाखा-दीतु, तु, त्तात्, त्ताम्, दतु, द्धि, त्तात्, तम्, त्त, | ३ चाख-दीतु, त्तु, त्तात्, त्ताम्, दतु, द्धि, तात्, त्तम्, त्त, दानि, दानि, दाव, दाम।। दाव, दाम।। ४ अचाखा-दीत्, त्, ताम्, दुः, दी:, :, त्, त्तम्, त, दम्, द्व, | ४ अचाख-दीत्, त्, त्ताम्, दुः, दी:, :, त्, त्तम्, त, दम्, द्व, द्मा! द्म। ५ अचाखाद्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अचाखाद्, अचाखद्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। ६ चाखादा-शकार इ० ।। म्बभूव इ०।। मास इ०।। | ६ चाखदा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चाखाद्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। । ७ चाखद्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ चाखादिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ चाखदिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ चाखादिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, . ९ चाखदिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः।। १० अचाखादिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, । १० अचाखदिष्य-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy