SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ यङ्लुबन्त प्रक्रिया (भ्वादि) २६५ पुथु (पुन्थ्) हिंसासंक्लेशयोः।। २६७ मथु (मन्थ्) हिंसासंक्लेशयोः॥ १ पोपु-न्थीति, न्ति, न्तः, न्थति, न्थीषि, न्त्सि, न्त्थः, न्स्थ, । १ माम-न्थीति, न्ति, न्तः, न्थति, न्थीषि, न्त्सि, न्त्थः, न्त्थ, न्थीमि, न्थम, थ्विः, न्थ्मः ।। न्थीमि, न्थम, न्थ्वः, न्थ्मः।। २ पोपुन्थ्-यात्, याताम्, युः। याः, यातम, यात। याम, याव, | २ मामथ्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।। याम।। ३ पोपु- न्थीतु, न्तु, न्तात्, न्ताम्, न्थतु, न्द्रि, न्तात्, न्तम्, । ३ माम- न्थीतु, न्तु, न्तात्, न्ताम्, न्थतु, न्द्धि, न्तात्, न्तम्, न्त, न्थानि, न्थाव, न्थाम।। न्त, न्थानि, न्थाव, न्थाम।। ४ अपोपु-न्थीत्, न, न्ताम्, न्युः, न्थीः, न्, न्तम्, न्त, न्थम्, | ४ अमाम-न्थीत्, न्, न्ताम्, न्युः, न्थी:, न्, न्तम्, न्त, न्थम्, न्थ्व, न्थ्म।। न्थ्व, न्थ्म।। | ५ अमामथ्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अपोपुग्थ्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | इष्म।। ६ मामन्था-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ पोपुग्था-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ मामन्थ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्मा।। ७ पोपुन्थ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्मा।। ८ मामन्थिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ पोपन्थिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। | ९ मामन्थिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, पोपुन्थिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आव:, आमः।। १० अमामस्थिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अपोपुन्थिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। २६८ मन्थ (मन्थ्) हिंसासंक्लेशयोः।। २६६ लुथु (लुन्थ्) हिंसासंक्लेशयोः।। १ माम-न्थीति, न्ति, न्तः, न्थति, न्थीषि, न्त्सि, स्थः, स्थ, १ लोलु-न्थीति, न्ति, न्तः, न्थति, न्थीषि, न्त्सि, स्थः, स्थ, न्थीमि, न्थ्मि, थ्वः, थ्मः।। न्थीमि, न्थिम, थ्वः, थ्यः ।। २ मामथ्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, २ लोलुन्थ्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याम।। याव, याम।। ३ माम- न्थीतु, न्तु, तात्, त्ताम्, थतु, द्धि, त्तात्, त्तम्, त, ३ लोलु- न्थीतु, न्तु, न्तात्, न्ताम्, न्थतु, न्द्धि, न्तात्, न्तम्, न्थानि, न्थाव, न्थाम।। न्त, न्थानि, न्थाव, न्थाम।। ४ अमाम-न्थीत्, न्, त्ताम्, थुः, न्थीः, न्, त्तम्, त्त, न्थम्, थ्व, ४ अलोलु-न्थीत्, न्, न्ताम्, न्थुः, न्थीः, न्, न्तम्, न्त, न्थम्, थ्म।। न्थ्व, न्थ्म।। ५ अमामथ्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, ५ अलोलुन्थ्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | इष्म।। इष्म।। ६ मामन्था-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ लोलुन्था-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ मामथ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्मा।। ७ लोलुन्थ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्मा।। ८ मामस्थिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ लोलुन्थिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ मामस्थिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ लोलुन्थिष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, आव:, आमः। आव:, आमः।। १० अलोलस्थिष्य-अत. अताम, अन। अः. अतम. अत।अम. | १० अमामन्थिष्य्-अत्, अताम्, अन्। अः, अतम्, अताअम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy