________________
यङ्लुबन्त प्रक्रिया (भ्वादि) २८२ खर्द (ख) दर्शने।।
२८४ णिदु (निन्द्) कुत्सायाम्।। १ चाख-र्दीति, ति, तः, दति, र्दीषि, त्सि, र्थः, र्थ, र्दीमि, | १ नेनि-न्दीति, न्ति, न्तः, न्दति, न्दीषि, न्त्सि, न्थः, न्थ, ीि, ईः, मुः।।
न्दीमि, न्यि, न्द्वः, न्यः॥ २ चाख?-यात्, याताम्, युः। याः, यातम्, यात। याम्, २ नेनिन्द्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याव, याम।।
याम।। ३ चाख-र्दीतु, तु, तत्, मि, दंतु, द्धि, त्,ि तम्, र्त, | ३ नेनि-न्दीतु, न्तु, न्तात्, न्ताम्, न्दतु, न्द्धि, न्तात्, न्तम्, न्त, र्दानि, व, र्दाम।।
न्दानि, न्दाव, न्दाम।। ४ अचा-खर्दीत्, खत्, खत्म्, खर्दुः, खर्दीः, खाः, खत्, | ४ अनेनि-न्दीत्, न्, न्ताम्, न्दुः, न्दीः, न्, न्तम्, न्त, न्दम्, खतम्, खत, खर्दम्, खई, खड़।।
न्द्व, न्य।। ५ अचाखर्ट्स-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अनेनिन्द्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।।
इष्म।। ६ चाखर्दा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।।
६ नेनिन्दा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चाखर्दया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म। | ७ नेनिन्द्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्मा।। ८ चाखर्दिता-".रौ. रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।।
८ नेनिन्दिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ चाखर्दिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि,
| ९ नेनिन्दिष्य-अति, अत:, अन्ति। असि, अथः, अथ। आमि, आवः, आमः ।।
आवः, आमः॥ १० अचाखर्दिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्,
| १० अनेनिन्दिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।।
आव, आम।। २८३ बिदु (बिन्द्) अवयवे।।
२८५ टुनदु (नन्द्) समृद्धौ।। १ बेबि-न्दीति, न्ति, न्तः, न्दति, न्दीषि, न्त्सि, न्थः, न्थ, | १ नान-न्दीति, न्ति, न्तः, न्दति, न्दीषि, न्त्सि, न्थः, न्थ, न्दीमि, न्यि, न्द्वः, न्यः।।
न्दीमि, न्यि, न्द्वः, न्यः।। २ बेबिन्द-यात, याताम्, युः। याः, यातम, यात। याम, याव, | २ नानन्द-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।।
याम।। ३ बेबि- न्दीतु, न्तु, न्तात्, न्ताम्, न्दतु, न्द्धि, न्तात, न्तम्, । ३ नान-न्दातु, न्तु, न्तात्, न्ताम्, न्दतु, न्द्ध, न्तात्, न्तम्, न्त, न्त, न्दानि, न्दाव, न्दाम।।
न्दानि, न्दाव, न्दाम।। ४ अबेबि-न्दीत्, न्, न्ताम्, न्दुः, न्दी:, न्, न्तम्, न्त, न्दम्, | ४ अनान-न्दीत्, न्, न्ताम्, न्दुः, न्दी:, न्, न्तम्, न्त, न्दम्, न्द्व, न्य।।
न्द्व, न्य।। ५ अबेबिन्द्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अनानन्द्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।।
इष्म।। ६ बेबिन्दा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।
६ नानन्दा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ बेबिन्दया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्मा।। ७ नानन्या -त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्मा।। ८ बेबिन्दिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ नानन्दिता-", रौ, रः। सि, स्थः, स्थ, स्मि, स्वः, स्मः।। ९ बेबिन्दिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ नानन्दिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।।
आवः, आमः।। १० अबेबिन्दिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम्, | १० अनानन्दिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।।
आव, आम।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org