SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर चतुर्थ भाग २५३ शोण (शोण्) वर्णगत्योः।। २५५ श्लोण (श्लोण) संघाते॥ १ शोशो-णीति, ण्टि, ण्टः, णति, णीषि, षि, ण्ठः, ण्ठ, | १ शोश्लो-णीति, ण्टि, ण्टः, णति, णीषि, शिष, ण्ठः, ण्ठ, णीमि, मि, ण्वः, पमः।। णीमि, ण्मि, ण्वः, एमः।। २ शोशोण-यात्, याताम्, युः। याः, यातम्, यात। याम्, | २ शोश्लोण-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याव, याम।। ३ शोशो-णीतु, ण्टु, ण्टात्, ण्टाम्, णतु, हि, ण्टात्, ण्टम्, | ३ शोश्लो-णीत, ण्ट, ण्टात, ण्टाम, णत, णहि, ण्टात, ण्टम्, ण्ट, णानि, णाव, णाम।। ण्ट, णानि, णाव, णाम।। ४ अशोशो-णीत्, ण, ण्टाम्, णुः, णीः, ण, ण्टम्, ण्ट, णम्, अशोश्लो-णीत, ण, ण्टाम, णुः, णी:, ण, ण्टम्, ण्ट, णम्, ण्व, एम।। __ण्व, ण्म।। ५ अशोशोण, अशोशोण्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट । | ५ अशोश्लोण, अशोश्लोण्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इषम्, इष्व, इष्म।। ६ शोशोणा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। इष्ट। इषम्, इष्व, इष्म।। ७ शोशोण्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ६ शोश्लोणा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ८ शोशोणिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, | ७ शोश्लोण्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। स्मः ।। ८ शोश्लोणिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, ९ शोशोणिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। ९ शोश्लोणिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। १० अशोशोणिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आमि, आवः, आमः।। आव, आम।। १० अशोश्लोणिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, २५४ श्रोण श्रोण) संघाते।। आव, आम।। १ शोश्रो-णीति, ण्टि, ण्टः, णति, णीषि, णषि, ण्ठः, ण्ठ, २५६ पैण (पैण्) गतिप्रेरणश्लेषणेषु।। णीमि, मि, ण्वः, ण्मः।। १ पेपै-णीति, ण्टि, ण्टः, णति, णीषि, षि, ण्ठः, ण्ठ, णीमि, २ शोश्रोण-यात्, याताम्, युः। याः, यातम्, यात। याम्, मि, ण्वः, ण्मः।। याव, याम।। २ पेपैण-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ३ शोश्रो-णीतु, ण्टु, एटात्, ण्टाम्, णतु, व्हि, ण्टात्, ण्टम्, । याम।। __ण्ट, णानि, णाव, णाम।। ३ पेपै-णीतु, ण्टु, ण्टात्, ण्टाम्, णतु, हि, ण्टात्, ण्टम्, ण्ट, ४ अशोश्रो-णीत्, ण, ण्टाम्, णुः, णी:, ण, एटम्, ण्ट, णम्, __णानि, णाव, णाम।। ण्व, एम।। ४ अपेपै-णीत्, ण, ण्टाम्, णुः, णी:, ण, ण्टम्, ण्ट, णम्, ५ अशोश्रोण, अशोश्रोण्-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। ण्व, एम।। इषम्, इष्व, इष्म।। ५ अपेपैण्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ६ शोश्रोणा-अकार इ० ।।म्बभूव इ०।। मास इ०।। इष्म। ७ शोश्रोण्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ६ पेपैणा-अकार इ० ॥म्बभूव इ० ।। मास इ०।। रः। सि, स्थः, स्थ,। स्मि, स्वः, | ७ पेपैण्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। स्मः ।। ८ पेपैणिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ९ शोश्रोणिष्य्-अति, अतः, अन्ति। असि, अथः, अथ।। ९ पेपैणिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आमि, आवः, आमः ।। आवः, आमः।। १० अशोश्रोणिष्य-अत्, अताम्, अन्। अः, अतम्, अत।अम्, । १० अपेपैणिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy