________________
वइलुबन्त प्रक्रिया (भ्वादि)
२४९ भ्रण (ण) शब्दे ।।
१ द-न्ध्रणीति, न्ध्रण्टि भ्राण्टः, न्ध्रणति, न्ध्रणीषि षि, भ्राण्ठः न्ध्राण्ठ, न्ध्रणीमि न्प्रण्मि, न्ध्रण्वः न्ध्रमः ।।
२ दण्यात्, याताम् युः । या, यातम्, यात याम्, याव, याम ।।
३ दश्रणीतु न्प्रण्टु भ्राष्टात् न्ध्राण्टाम्, भ्रणतु श्राहि न्त्राण्टात् श्राण्टम्, भ्राण्ट भ्रणानि भ्रणाव, न्ध्रणाम ।। ४ अद-न्ध्रणीत् न्ध्रण्, न्ध्राण्टाम्, न्ध्रणुः, न्ध्रणी, न्ध्रण,
3
न्ध्राण्टम्, न्ध्राण्ट, न्ध्रणम्, न्ध्रण्व, न्ध्रणम।।
५ अदन्ध्राण्, अमन्ध्रण - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।।
६ दन्ध्रणा - ञ्चकार इ० ॥ न्ध्रभूव इ० ।। मास इ० ॥
७ दन्ध्रण्या-त्, स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म ॥ ८ दणिता रौ र सि स्थः, स्थ ९ दन्ध्रणिष्य्-अति, अतः, अन्ति । असि, आवः, आमः ।।
स्मि, स्वः स्मः ॥ अथः, अथ । आमि,
१० अदवणिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम्, आव, आम ।।
पक्षे दन्ध्र स्थाने दंध्र इति ज्ञेयम् । २५० कण (कण) शब्दे ।।
१ चङ्कणीति, ङ्कण्टि, ङ्काण्ट:, ङ्कणति, ङ्कणीषि, ङ्कषि, ङ्काण्ठः, ङ्काण्ठ ङ्कणीमि, ङ्कण्मि, ङ्कण्वः, ङ्कण्मः ॥
२ चङ्कण् यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ॥
३ च ङ्कणीतु, ङ्कण्टु ङ्काण्टात्, ङ्काण्टाम्, ङ्कणतु ङ्काहि, ङ्काण्टात्, ङ्काण्टम्, ङ्काण्ट, ङ्कणानि, ङ्कणाव, ङ्कणाम ।। ४ अचङ्कणीत् ङ्कण, ङ्काण्टाम् ङ्कणुः ङ्कणी:, ङ्कण, ङ्काण्टम्, ङ्काण्ट, ङ्कणम्, ङ्कण्व, ङ्कण्म ||
५ अचङ्काण्, अचङ्कण्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।।
६ चङ्कणा-शकार ३० ॥ म्बभूव ३० ॥ मास ३० ।।
७ चङ्कण्या-त्, स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म ॥ ८ चङ्कणिता-" रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ चङ्कणिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि,
आवः, आमः ।।
१० अङ्कणिय् अत्, अताम्, अन् अ:, अतम्, अत अम्
आव, आम ।।
पक्षे चङ्क स्थाने चंक - इति ज्ञेयम् ।
Jain Education International
63
२५१ कण (कण) शब्दे ।।
१ चड्-क्व णीति, क्व ण्टि, क्वण्टि, क्व गति, क्व णीषि, क षि, क्वाण्ठः, क्वाण्ठ, क्वणीमि, क्वण्मि, क्वण्वः, क्वण्मः ॥
२ चकण्यात्, याताम् युः । या यातम्, यात। याम्, याव, याम ।।
३ चड्- क्वणीतु, क्वण्टु, क्वाण्टात्, क्वाण्टाम्, क्वणतु, क्वान्हि, क्वाण्टात् क्वाण्टम्, काण्ट, कणानि, कृणाव, कृणाम ।। ४ अचड्-क्वणीत् क्वण, क्वाण्टाम्, क्वणुः, कृणी:, वण, क्वाण्टम्, क्वाण्ट, क्वणम्, कृण्व, कृण्म ||
५ अचक्काण्, अचकण्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व इष्म ।।
६ चकणा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।
७ चकण्या तु स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ चक्कणिता - " रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः,
स्मः ॥
९ चकणिष्य्-अति, अतः, अन्ति असि, अथः अथ आमि आवः, आमः ॥
१० अचकणिय्-अत्, अताम्, अन् अ, अतम्, अत अम् आव, आम।।
पक्षे चक्कस्थाने चक्क इति ज्ञेयम् । २५२ चण (चण्) शब्दे ||
१ च - ञ्चणीति, ञ्चण्टि, ञ्चाण्टः, ञ्चणति, ञ्चणीषि, ऋषि, शाण्ठः, चाण्ठ, शणीमि, चण्मि, चण्वः, चण्मः ॥
२ चञ्चण् यात्, याताम् यु याः, यातम् यात याम्, याव, याम ।।
३ च वणीतु छण्टु, शाण्टात्, शाण्टाम् चणतु शाहि, चाण्टात्, ञ्चाण्टम्, झाण्ट, झणानि, उणाव, णाम ।
४ अच - ञ्चगीत्, ञ्चण्, ञ्चाण्टाम्, ञ्चणुः, ञ्चणी:, ञ्चण्, ञ्चाण्टम्, ञ्चाण्ट, चणम्, चण्व, चण्म ।।
५ अचञ्चाण्, अचञ्चण्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म॥
६ चञ्चणाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।
,
७ चचण्या-त्, स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ चक्षणिता" रौ, र सि, स्थः, स्थ, स्मि, स्वः स्मः ।। ९ चञ्चणिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।।
१० अचञ्चणिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ।।
पक्षे चश्च स्थाने चंच - इति ज्ञेयम् ।
For Private & Personal Use Only
www.jainelibrary.org