SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ यवन्त प्रक्रिया (भ्वादि) २५७ चितै (चित्) संज्ञाने ।। १ चे चेत्ति, चितीति, चित्तः, चितति, चितीषि, चेत्सि, चित्थ:, चित्थ, चितीमि, चेत्मि, चित्वः, चित्मः ॥ २ चेचित् - यात्, याताम् युः । याः, यातम्, यात । याम्, याव ४ अचे- चेत्, चेद्, चितीत्, चित्ताम्, चितुः, चितीः, चेत्, चेद्, चित्तम्, चित्त, चितम्, चित्व, चित्म ॥ ५ अचेचेत्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ चेचेता - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चेचित्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्मा । ८ चेचेतिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ चेचेतिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः । १० अचेचेतिष्य्-अत्, अताम्, अन् अ:, अतम्, अत । अम्, आव, आम ।। याम ।। याम ॥ ३ चेचेत्तु, चेचि - तीतु, त्तात् त्ताम्, ततु द्धि, त्तात्, त्तम्, त्त, तानि ताव, ताम ।। ३ चोचोत्तु, चोचु- तीतु, त्तात्, ताम्, ततु द्धि, त्तात् त्तम्, उत्त, तानि, ताव, ताम ।। ४ अचो- चोत्, चोद्, चुतीत्, चुत्ताम्, चुतुः, चुती:, चोत्, चोद्, चुत्तम्, चुत्त, चुतम्, चुत्व, चुत्म।। ५ अचोचोत्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, २५८ च्युतृ (च्युत्) आसेचने । १ चो- ज्योत्ति, च्युतीति, च्युत्तः, च्युतति, च्युतीषि, च्योतिष, च्युत्थः, च्युत्थः, च्युतीमि, च्योत्मि, चित्वः, चित्मः ॥ २ चोच्युत्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।। ३ चोच्योत्तु, चोच्यु- तीतु, त्तात्, ताम्, ततु, द्धि, त्तात्, त्तम्, त्त, तानि, ताव, ताम ॥ ४ अचो- च्योत्, च्योद्, च्युतीत्, च्युत्ताम् च्युतुः, च्युतीः, च्योत्, च्योद्, च्युत्तम्, च्युत्त, च्युतम्, च्युत्व, च्युत्म ॥ ५ अचोच्योत् - ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ॥ ६ चोच्योता - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ चोच्युत्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्मा।। ८ चोच्योतिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ९ चोच्योतिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥ १० अचोच्योतिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम।। Jain Education International 65 २५९ चुतृ (चुत्) क्षरणे ।। १ चो- चोत्ति, चुतीति, चुत्तः, चुतति, चुतीषि, चोत्षि, चुत्थः, चुत्थ, चितीमि, चोत्मि, चित्वः, चित्मः ।। २ चोचुत्- यात्, याताम्, युः । या:, यातम्, यात । याम्, याव इष्म || ६ चोचोता - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ ८ चोचुत्या-त्, स्ताम् सुः । :, स्तम्, स्त। सम्, स्व, स्मा।। चोचोतिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ चोचोतिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥ १० अचोचोतिष्य्-अत्, अताम्, अन् अः, अतम्, अत अम्, आव, आम ।। २६० स्चु (त्) क्षरणे ।। १ चो - ञ्चोत्ति, श्रुतीति श्रुतः, ञ्श्रुतति, श्रुतीषि, श्वोत्षि, श्रुत्थ:, शुत्थ, श्रुतीमि, ञ्चोत्मि, ञ्श्रुत्वः, श्रुत्मः ।। २ चोचत् - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम || ३ चो- श्चोत्तु, ञ्चीती, श्रुत्तात् श्रुत्ताम्, श्रुतीतु, शुद्धि, जुत्तात्, श्रुत्तम्, श्रुत्त, श्रुतानि श्रुताव, श्रुताम ।। ४ अचो-ञ्चोत्, ञ्श्रुतीत्, शुत्ताम् श्रुतुः, ञ्श्रुतीः, ञ्चोत्, शुत्तम्, श्रुत्त, ञ्श्रुतम्, ञ्श्रुत्व, श्रुत्म ॥ ५ अचोञ्चोत्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ चोञ्चोताञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चोत्या-त्, स्ताम्, सुः ।, स्तम्, स्त। सम्, स्व, स्मा।। ८ चोञ्चोतिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ चोञ्चोतिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अचोञ्चोतिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम् आव, आम।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy