________________
इष्म।।
धातुरत्नाकर चतुर्थ भाग २२१ लोड़ (लोड्) उन्मादे।।
___ २२३ रोड़ (रोड्) अनादरे॥ १ लोलो-डीति, ट्टि, दृः, डति, डीषि, डि, ट्ठः, टु, डीमि, | १ रोरो-डीति, ट्टि, ट्टः, डति, डीषि, षि, ट्ठः, टु, डीमि, ड्मि, ड्वः, ड्मः।।
ड्मि, ड्वः, ड्मः।। २ लोलोड्-यात्, याताम्, युः। याः, यातम्, यात। याम्, २ रोरोड्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याव, याम।।
याम।। ३ लोलो-डीतु, टु, ट्टात्, ट्टाम्, डतु, डि, डात्, ट्टम्, ट्ट, डानि, | ३ रोरो-डीतु, टु, ट्टात्, ट्टाम्, डतु, ड्डि, ट्टात्, डम्, ट्ट, डानि, डाव, डाम।।
डाव, डाम।। ४ अलोलो-डीत्, ट्, ड्, डाम्, डुः, डीः, ट्, ड्, दृम्, , | ४ अरोरो-डीत्, ट्, ड्, ट्टाम्, दुः, डीः, ट्, ड्, दृम्, दृ, डम्, डम्, ड्व, ड्म।।
ड्व, ड्म।। अरोरोड्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व,
इष्म।। ६ लोलोडा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। | ६ रोरोडा-कार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ लोलोड्या-त्, स्ताम, सुः। :, स्तम्, स्त। सम्, स्व, स्म। । ७ रोरोड्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ लोलोडिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। । ८ रोरोडिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ९ लोलोडिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ रोरोडिष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।।
आव:, आमः।। १० अलोलोडिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | १० अरोरोडिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।।
आव, आम।। २२२ लौड़ (लौड्) उन्मादे।।
२२४ रौड़ (रौड्) अनादरे॥ १ लोलो-डीति, ट्टि, दृः, डति, डीषि, क्षि, ट्ठः, टु, डीमि, | १ रोरौ-डीति, टि, ट्टः, डति, डीषि, क्षि, टुः, टु, डीमि, ड्मि, ड्वः, ड्मः।।
ड्मि, ड्वः, ड्मः ।। २ लोलौड्-यात्, याताम्, युः। याः, यातम्, यात। याम्, | २ रोरौड्-यात्, याताम्, युः। या:, यातम्, यात। याम्, याव, याव, याम।।
याम।। ३ लोलौ-डीतु, टु, टात्, ट्टाम्, डतु, टि, टात्, ट्टम्, दृ, डानि, | ३ रोरौ-डीतु, टु, ट्टात्, ट्टाम्, डतु, ड्डि, ट्टात्, ट्टम्, ट्ट, डानि, डाव, डाम।।
डाव, डाम।। ४ अलोलौ-डीत्, ट्, ड्, टाम्, दुः, 'डी:, ट्, ड्, दृम्, ट्ट, | ४ अरोरौ-डीत्, ट्, ड्, ट्टाम्, डुः, डीः, ट, ड्, डम्, , डम्, डम्, ड्व, ड्म।।
- ड्व, ड्म।। ५ अलोलौड्-ईत्, इष्टाम्, इषुः। ई., इष्टम्, इष्ट। इषम्, इष्व, | ५ अरोरौड्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।।
इष्म।। ६ लोलौडा-कार इ० ।। म्बभूव इ०।। मास इ०।।
६ रोरौडा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ लोलौड्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। | ७ रोरौड्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ लोलौडिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ रोरौडिता-'", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ९ लोलौडिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ रोरौडिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।।
आव:, आमः।। १० अलोली डिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | १० अरोरौडिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत।अम्, आव, आम।।
आव, आम।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org