SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 55 यड्लुबन्त प्रक्रिया (भ्वादि) २१७ यौड़ (यौड्) सम्बधे।। २१९ प्रेड (भेड्) उन्मादे॥ १ योयौ-डीति, टि, ट्टः, डति, डीषि, षि, ट्ठः, टु, डीमि, | १ मेने-डीति, टि, ट्टः, डति, डीषि, षि, ट्ठः, टु, डीमि, ड्मि, ड्वः, ड्मः ।। ड्मि, ड्वः, ड्मः॥ २ योयौड्-यात्, याताम्, युः। याः, यातम्, यात। याम्, | २ मेनेड्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याव, याम।। याम।। ३ योयौ-डीतु, टु, टात्, हाम्, डतु, डि, हात्, दृम्, दृ, डानि, | ३ मेने-डीतु, टु, टात्, हाम्, डतु, ड्डि, ट्टात्, ट्टम, मु, डानि, डाव, डाम।। डाव, डाम।। ४ अयोयी-डीत्, ट्, ड्, ट्टाम्, डु:, डी:, ट, इ. ट्रम्, ट्र, | ४ अमे-डीत्, ट्, ड्, हाम्, डुः, डी:, ट्, ड्, ट्टम्, ट्ट, डम्, डम्, ड्व, ड्म।। ड्व, ड्म।। ५ अयोयौड्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अमेग्रेड्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। ६ योयौडा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ मेमेडा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ योयौड्या-त, स्ताम, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ मेगेड्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ योयौडिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ मेमेडिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ मेमेडिष्य-अति, अत:, अन्ति। असि, अथः, अथ। आमि, ९ योयौडिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। आवः, आमः।। १० अमेप्रेडिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अयोयौडिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। २२० म्लेड (म्लेड्) उन्मादे।। २१८ मेड़ (मेड्) उन्मादे॥ १ मेम्ले-डीति, टि, ट्टः, डति, डीषि, षि, ट्ठः, टु, डीमि, १ मेमे-डीति, टि, ट्टः, डति, डीषि, क्षि, दुः, टु, डीमि, ड्मि, ड्वः, ड्मः।। ड्मि, ड्वः, ड्मः।। २ मेमेड्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, २ मेम्लेड्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।। याम।। ३ मेमे-डीतु, टु, टात्, ट्टाम्, डतु, ड्डि, टात्, दृम्, दृ, डानि, ३ मेग्ले-डीतु, टु, ट्टात्, ट्टाम्, डतु, ड्डि, ट्टात्, दृम्, ट्ट, डानि, डाव, डाम।। डाव, डाम।। ४ अमेमे-डीत्, ट, ड्, हाम्, दुः, डी:, ट्, ड्, दृम्, ट्ट, डम्, ४ अमेम्ले-डीत्, ट्, ड्, ट्टाम्, दुः, डी:, ट्, ड्, ट्टम्, दृ, डम्, ड्व, इम।। ड्व, ड्म।। ५ अमेमेड्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, । ५ अमेम्लेड्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ मेमेडा-कार इ० ।। म्बभूव इ० ।। मास इ० ।। ६ मेम्लेडा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ मेमेड्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | ७ मेम्लेड्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ मेमेडिता-", रौ, रः । सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ८ मेग्लेडिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ मेमेडिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ मेम्लेडिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः।। १० अमेमेडिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अमेम्लेडिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy