SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ इष्म। यड्लुबन्त प्रक्रिया (भ्वादि) २२५ तौड़ (तौड्) अनादरे।। २२७ तुड़ (तुड्) तोडने। १ तोतौ-डीति, ट्टि, दृः, डति, डीषि, षि, दुः, टु, डीमि, | १ तो-तोट्टि, तुडीति, तुट्टः, तुडति, तुडीषि, तोतिष, तुट्ठः, ड्मि, ड्वः, ड्मः ।। तुट्ठ, तुडीमि, तोड्मि, तुड्वः, तुड्मः ।। २ तोतौड्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, । २ तोतुड्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।। याम।। ३ तोतौ-डीतु, टु, ट्टात्, ट्टाम्, डतु, ड्डि, टात्, दृम्, ट्ट, डानि, | ३ तोतोटु, तोतु-डीतु, डु, टात्, ट्टाम्, डतु, ड्डि, टात्, ट्टम्, डाव, डाम।। ट्ट, डानि, डाव, डाम।। ४ अतोतौ-डीत्, ट्, ड्, हाम्, डुः, डी:, ट्, ड्, दृम्, दृ, डम्, ४ अतो-तोट्, तोड्, तुडीत, तुट्टाम्, तुडुः, तुडी:, तोट्, तोड्, ड्व, इम।। तुट्टम्, तुट्ट, तुडम्, तुड्व, तुड्म।। ५ अतोतौड्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, ५ अतोतोड्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म। ६ तोतौडा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ तोतोडा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ तोतौड्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ।। ७ तोतुझ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ तोतौडिता-", रौ, र: । सि, स्थः, स्थ, स्मि, स्वः, स्मः।। ८ तोतोडिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ तोतौडिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ तोतोडिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। आवः, आमः।। १० अतोतौडिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अतोतोडिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। २२६ क्रीडू (क्रीड्) विहारे।। २२८ तूड़ (तूड्) तोडने॥ १ चेक्री-डीति, ट्टि, दृः, डति, डीषि, क्षि, ट्ठः, टु, डीमि, | १ तोतू-डीति, टि, ट्टः, डति, डीषि, षि, दुः, टु, डीमि, ड्मि, ड्वः, ड्मः।। ड्मि, ड्वः, ड्मः।। २ चेक्रीड्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, | २ तोतूड्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।। याम।। ३ चेक्री-डीतु, टु, टात्, ट्टाम्, डतु, ड्डि, ट्टात्, दृम्, ट्ट, डानि, | ३ तोतू-डीतु, टु, टात्, ट्टाम्, डतु, ड्डि, टात्, दृम्, ट, डानि, डाव, डाम।। डाव, डाम।। ४ अचेक्री-डीत्, ट, ड्, हाम्, डु:, डीः, ट्, ड्, दृम्, ट्ट, डम्, | ४ अतोतू-डीत्, ट्, ड्, ट्टाम्, डुः, डी:, ट्, ड्, दृम्, दृ, डम्, ड्व, ड्म।। ड्व, ड्म।। ५ अचेक्रीड्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अतोतूड्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ चेक्रीडा-शकार इ० ।। म्बभूव इ०।। मास इ०।। ६ तोतूडा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चेक्रीड्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ तोतूड्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ चेक्रीडिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ", रौ, रः। सि, स्थः, स्थ, । स्मि, स्व:, स्मः।। ९ चेक्रीडिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ तोतूडिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः।। १० अचेक्रीडिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत।अम्, | १० अतोतूडिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy