________________
यङ्लुबन्त प्रक्रिया (भ्वादि)
१८४ कटु (कण्ट) गतौ।
१८७ मुट (मुट्) प्रमर्दने।। १ चाकण्-टीति, टि, दृः, टति, टीषि, ट्ठः, टु, टीमि, ट्मि, | १ मो-मोट्टि, मुटीति, मुट्टः, मुटति, मुटीषि, मोहि, मुट्ठः, ट्वः, टमः ।।
मुट्ठ, मुटीमि, मोटिम, मुट्वः, मुटमः ।। २ चाकण्ट्-यात्, याताम्, युः। याः, यातम्, यात। याम्, | २ मोमुट्-यात्, याताम्, युः। याः, यातम्, यात। याम, याव, याव, याम।।
याम।। ३ चाकण-टीतु, टु, टात्, ट्टाम्, टतु, ड्डि, ट्टात्, दृम्, , टानि,
| ३ मोमोटु, मोमु-टीतु, टात्, ट्टाम्, टतु, डि, डात्, डम्, ट्ट, टाव, टाम।।
टानि, टाव, टाम।। ४ अचाक-ण्टात्, न्, ण्टाम्, ण्टुः, ण्टाः, न्, "ट्टम्, ट, ण्टम्, ४ अमो-मटीत. मोट. मोड. मद्राम, मटः मटी: मोट, मोड, ण्ट्व, ण्टम।।
मुट्टम्, मुट्ट, मुटम्, मुट्व, मुटम।। ५ अचाकण्ट्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व,
५ अमोमोट्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।।
इष्म।। ६ चाकण्टा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ चाकण्ट्या -त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।।
| ६ मोमोटा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ८ चाकण्टिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्व: स्मः।।। ७ मोमुद्द्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। ९ चाकण्टिष्य-अति, अतः, अन्ति। असि. अथः अथ। आमि, ८ मोमोटिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। आवः, आमः।।
९ मोमोटिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १० अचाकण्टिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, | आवः, आमः।। आव, आम।।
१० अमोमोटिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, १८५ कटै (कट) गतौ, कटे १६० वद्रूपाणि।। आव, आम।। १८६ कुटु (कुण्ट्) वैकल्ये॥
१८८ चुट (चुट्) अल्पीभावे॥ १ चोकुण्-टीति, टि, ट्टः, टति, टीषि, लि, ट्ठः, टु, टीमि, |
सो १ चो-चोट्टि, चुटीति, चुट्टः, चुटति, चुटीषि, चोषि, चुट्ठः, टिम, ट्वः, टमः।।
चुट्ठ, चुटीमि, चोटिम, चुट्वः, चुटमः ।। २ चोकुण्ट्-यात्, याताम्, युः। याः, यातम्, यात। याम्,
| २ चोचुट्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव,
याम।। याव, याम।। ३ चोकुण्-टीतु, टु, टात्, ट्टाम्, टतु, ड्डि, टात्, दृम्, ट्ट, टानि,
| ३ चोचोटु, चोचु-टीतु, ट्टात्, ट्टाम्, टतु, ड्डि, ट्टात्, ट्टम्, दृ, टाव, टाम।।
टानि, टाव, टाम।। ४ अचोकु-ण्टीत्, न्, ण्टाम्, ण्टुः, ण्टीः, न्, एट्टम्, ण्ट, ण्टम्,
| ४ अदो-चुटीत्, चोट, चोड्, चुट्टाम्, चुटुः, चुटी:, चोट, ण्ट्व, ण्टम।।
चोड्, चुट्टम्, चुट्ट, चुटम्, चुट्व, चुटम।। ५ अचोकण्ट्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व,
५ अचोचोट-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।।
इष्म।। ६ चोकुण्टा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।।
६ चोचोटा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। चोकुण्ट्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।
७ चोचुट्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ चोकण्टिता-", रौ, र:। सि, स्थ: स्थ,। स्मि. स्वः स्मः।।।८ चोचोटिता-", रो, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ९ चोकण्टिष्य-अति, अतः, अन्ति। असि. अथ:. अथ। आमि. ९ चोचोटिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।।
आवः, आमः।। १० अचोकुण्टिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, | १० अचोचोटिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।।
आव, आम।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org