SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ 46 १७९ हेट (हेट्) विबाधायाम् ।। १ जेहेटीति, ट्टि ह, टति, टीषि षि, दु:, टु, टीमि, मि, ट्वः, दमः । " २ जेहेद्यात्, याताम् युः । याः, यातम् यात । याम्, याव १८१ पट (पट्) गतौ ॥ १ पाप- टीति, ट्टि, ट्टः, टति, टीषि, षि, दु:, टु, टीमि, ट्मि, ट्वः, ट्मः ।। याम ॥ २ पापट्- यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ जेहे - टीतु, टु, ट्टात्, हाम्, टतु, ड्डि, ट्टात्, ट्टम्, ट्ट, टानि, ३ टाव, टाम ।। पाप-टीतु, टु, ट्टात्, हाम्, टतु, डि, हात्, हम्, ह, टानि, टाव, टाम ।। ४ अजेहे -टीतू, टू, ड्, ट्टाम्, टु, टी, टू, ड्, ट्टम्, टु, टम्, दव, दम।। ४ अपाप- टी, टू, ड्, ट्टाम्, दुः, टी, टू, ड्, ट्टम्, ट्ट, टम्, ट्व, ट्म ।। ५ अजेहेट्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ५ अपापाट्, अपापट्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट इयम्, इष्व इष्म॥ पापटा - ञ्चकार इ० ॥ म्बभूव इ० ॥ मास इ० ।। पापट्या-त्, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ॥ पापटिता" रौ, र सि, स्थः, स्थ, स्मि स्वः स्मः ॥ 2 , पापटिष्य्-अति, अतः, अन्ति । असि अथः अथ आमि आवः, आमः ।। १० अपापटिष्य्-अत्, अताम्, अन् । अः, अतम्, अत। अम, आव, आम ।। ६ जेहेटाहकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ जेहेट्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ जेहेटिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ जेहेटिष्य्-अति, अतः अन्ति । असि अथः अथ आमि आवः, आमः ।। " १० अजेहेटिष्य- अत्, अताम्, अन् अ अतम्, अतः अम आव, आम ।। १८० अट (अट्) गतौ ।। १ आ-टीति, ट्टि, ट्टः, टति, टीषि, षि, दु:, ट्ठ, टीमि, ट्मि, ट्वः, ट्मः ॥ I " २ आद्यात्, याताम् यु या यातम् यात याम्, याव, याम ।। ३ आ-टीतु, टु, ट्टात्, ट्टाम्, टतु, ड्डि, ट्टात्, ट्टम्, ट्ट, टानि, टाव, टाम ।। ४ आटी, द ट्टाम, दु:, टी, टू, ट्टम्, ट्ट, टम्, ट्व म ।। ५ आट्- ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ आट-आटतुः, इ० ञ्चकार ।। म्बभूव इ० ।। मास इ० ।। ७ आट्या तु स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ आटिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ आटिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः । १० आटिष्य्-अत्, अताम्, अन् अ:, अतम्, अत। अम, आव, आम ।। Jain Education International ६ ७ ८ ९ धातुरत्नाकर चतुर्थ भाग १८२ किट (किट) गतौ ।। १ चे केट्टि, किटीति, किट्टः, किटति, किटीषि केद्धि, किटुः, किट्ठ, किटीमि, केट्मि, किट्वः, किट्मः ।। २ चेकिट्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव याम ।। ३ चेके, चेकि-टीतु हात्, हाम्, टतु, डि, हात, हम्, ह टानि यव, राम ।। ४ अचे-केट्, केड्, कीटीत, किट्टाम, किटुः, किटी, केद केड, किट्टम्, किट्ट, किटम्, किट्द्व, किट्म ।। ५ अचेकेट्-ईत्, इष्टाम् इषुः । ई, इष्टम् इष्ट । इषम्, इष्व, इष्म ।। ६ चेकेटा कार इ० ॥ म्बभूव ६० ।। मास ३० ।। , ७ चेकिट्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ॥ ८ चेकेटिता-" रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ चेकेटिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अचेकेटिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम, आव, आम।। १८३ कट (कट्) गती, कटे १६० वद्रूपाणि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy