SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर चतुर्थ भाग १८९ चुटु (चुण्ट्) अल्पीभावे॥ १९१ रुटु (रुण्ट्) स्तेये।। १ चोचुण-टीति, टि, ट्टः, टति, टीषि, षि, ट्ठः, टु, टीमि, | १ रोरु-ण्टीति, ण्टि, पट्टः, ण्टति, ण्टीषि, षि, ण्ट्ठः, ण्?, टिम, ट्वः, टमः ।। ___ण्टीमि, ट्मि, ण्ट्वः, ण्ट्मः।। २ चोचण्ट्-यात्, याताम्, युः। याः, यातम्, यात। याम्, २ रोरुण्ट-यात, याताम, यः। याः, यातम. यात। याम, याव, याव, याम।। याम।। "चुण्-टातु, टु, हात्, हाम्, टतु, पह, हात, दृम्, है, टान, ३ रोरुण-टीतु, दृ, ट्टात्, ट्टाम्, टतु, ड्डि, हात्, दृम्, दृ, टानि, टाव, टाम।। टाव, टाम।। ४ अचोचु-ण्टीत्, न्, पट्टाम्, ण्टुः, ण्टी:, न्, एट्टम्, एट्ट, ण्टम्, | ४ अरोरु-ण्टीत्, न्, ण्टाम्, ण्टुः, ण्टी:, न, पट्टम्, ण्ट, ण्टम्, __ण्ट्व, ण्ट्म।। ण्ट्व, ण्टम।। ५ अचोचुण्ट-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अरोरुण्ट्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ चोचुण्टा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ६ रोरुण्टा-कार इ० ।। म्बभूव इ०।। मास इ०।। ७ चोचुण्ट्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ रोरुण्ट्या -त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ८ चोचुण्टिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ८ रोरुण्टिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ चोचुण्टिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ रोरुण्टिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः।। १० अचोचुण्टिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, १० अरोरुण्टिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आमा आव, आम।। १९० वटु (वण्ट) विभाजने।। १९२ लुटु (लुण्ट्) स्तेये।। १ वावण्-टीति, टि, ट्टः, टति, टीषि, लि, क्षि, दुः, टु, १ लोलुग्-टीति, टि, ट्टः, टति, टीषि, लि, टुः, टु, टीमि, टीमि, टिम, ट्व:, ट्मः।। टिम, ट्वः, टमः।। २ वावण्ट-यात्, याताम्, युः। याः, यातम्, यात। याम्, | २ लोलण्ट-यात, याताम, यः। याः, यातम, यात। याम, याव, याम।। याव, याम।। ३ वावण्-टीतु, टु, टात्, ट्टाम्, टतु, ड्डि, ट्टात्, टम, टू, टानि, | ३ लोलुण-टीतु, टु, टात्, टाम्, टतु, डि, हात्, डम्, , टानि, टाव, टाम।। टाव, टाम।। ४ अवाव-ण्टीत्, न, ण्टाम्, ण्टुः, ण्टीः, न्, एट्टम्, एट्ट, एटम्, | ४ अलोलु-ण्टीत्, न्, ण्टाम्, ण्टुः, ण्टीः, न्, एट्टम्, एट्ट, ण्टम्, ण्ट्व, ण्ट्म।। ण्ट्व, ण्टम।। ५ अवावण्ट-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अलोलुण्ट-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इप्म।। इष्म।। ६ वावण्टा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ लोलुण्टा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ वावण्ट्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ लोलुण्ट्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ वावण्टिता-'', रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ लोलुण्टिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ९ वावण्टिष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, ९ लोलुण्टिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आवः, आमः।। आमि, आवः, आमः। १० अवावण्टिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, १० अलोलुण्टिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy