SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ याम।। यङ्लुबन्त प्रक्रिया (भ्वादि) १६७ जट (जट) संघाते॥ १६९ पिट (पिट्) शब्दे च।। १ जाज-टीति, टि, ट्टः, टति, टोषि, षि, ट्ठः, टु, टीमि, ट्मि, | १ पे-पेट्टि, पिटीति, पिट्टः, पिटति, पिटीषि, पेषि, पिट्ठः, ट्वः, ट्मः ।। पिट्ठ, पिटीमि, पेटिम, पिट्वः, पिट्मः ।।. २ जाजट्-यात्, याताम्, युः । याः, यातम्, यात। याम, याव, | २ पेपिट्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।। ३ जाज-टीतु, टु, ट्टात्, ट्टाम्, टतु, ड्डि, हात्, दृम्, टु, टानि, | ३ पेपेटु, पेपि-टीतु, हात्, ट्टाम्, टतु, ड्डि, टात्, दृम्, ट्ट, टाव, टाम।। ___टानि, टाव, टाम।। ४ अजाज-टीत्, ट्, ड्, हाम्, टुः, टीः, ट्, ड्, दृम्, टु, टम्, | ४ अपे-पेट्, पेड्, पिटीत, पिट्टाम्, पिटुः, पिटी:, पेट, पेड्, ट्व, टम।। पिट्टम, पिट्ट, पिटम्, पिट्व, पिट्म।। अजाजाट, अजाजट्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट! | ५ अपेपेट्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इषम्, इष्व, इष्म।। इष्म।। ६ जाजटा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। | ६ पेपेटा-चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ जाजट्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म। ७ पेपिट्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। जाजटिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। । ८ पेपेटिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ जाजटिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ पेपेटिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। आव:, आमः।। १० अजाजटिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, १० अपेपेटिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।। आव, आम।। १६८ झट (झट्) संघाते।। १७० भट (भट्) भृतौ। १ जाझ-टीति, टि, ट्टः, टति, टीषि, शि, ट्ठः, टु, टीमि, टिम, | १ बाभ-टीति, टि, ट्टः, टति, टीषि, षि, ट्ठः, टु, टीमि, टिम, ट्वः, टमः ।। ट्वः, ट्मः ।। २ जाझट्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, | २ बाभट्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।। ३ जाझ-टीतु, टू, ट्टात्, हाम्, टतु, ड्डि, टात्, दृम्, टु, टानि, | ३ बाभ-टीतु, दु, थात्, हाम्, टतु, ड्डि, ट्टात्, टम्, टु, टानि, टाव, टाम। टाव, टाम।। ४ अजाझ-टीत्, ट्, ड्, ट्टाम्, टुः, टी:, ट्, इ, दृम्, टू, टम्, | ४ अबाभ-टीत्, ट्, ड्, हाम्, टुः, टी:, ट्, ड्, दृम्, ट्ट, टम्, ट्व, टम।। ट्व, टम।। ५ अजाझाट, अजाझट्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। | ५ अबाभाट, अबाभट्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इषम्, इष्व, इष्म।। ६ जाझटा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ बाभटा-चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ जाझट्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | ७ बाभट्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ जाझटिता-'", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ बाभटिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ जाझटिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ बाभटिष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। आवः, आमः।। १० अजाझटिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, | १० अबाभटिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।। आव, आम।। याम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy