SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ 42 १६३ किट (किट) उत्रासे।। १ चे - केट्टि, किटीति, किट्टः, किटति, किटीषि, केट्षि, किट्ठः, किटु, किटीमि, केट्मि, किट्वः, किट्मः ।। २ चेकिट्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, T ग्राम ।। ३ चेकेट्टु, चेकि-टीतु, ट्टात्, ट्टाम्, टतु, ड्डि, ट्टात्, ट्टम्, ट्ट, टानि टाव, टाम ।। ४ अचे-केट्, केड्, किटीत, किट्टाम्, किटुः, किटी:, केट्, केड्, किट्टम्, किट्ट, किटम्, किट्व, किट्म ।। ५ अचेकेट्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ चेकेटा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चेकिया-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ चेकेटिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ चेकेटिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ॥ १० अचेकेटिष्य्-अत्, अताम्, अन् अ:, अतम्, अत। अम, आव, आम ।। १६४ खिट (खिट् ) उत्रासे ।। १ चे - खेट्टि, खिटीति, खिट्टः, खिटति खिटीषि, खेषि, खिट्ठ: खिट्ट, खिटीमि, खेट्मि, खिट्वः, खिट्मः ।। २ चेखिट् - यात्, याताम् युः । याः, यातम्, यात । याम्, याव ग्राम ॥ ३ चेखेट्टु, चेखि - टीतु, ट्टात्, ट्टाम्, टतु, ड्डि, ट्टात्, ट्टम्, ट्ट, टानि, टाव, टाम ।। ४ अचे खेट, खेड्, खिटीत, खिट्टाम्, खिटुः, खिटी, खेट्, खेड, खिट्टम्, खिट्ट, खिटम्, खिट्व खिट्म ।। ५ अचेखेट्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ चेखेटा - ञ्चकार ३० ॥ म्बभूव इ० ।। मास इ० ॥ ७ चेखिट्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ॥ ८ चेखेटिता-", रौ, रः । सि, स्थः, स्थ, स्मि, स्वः, स्मः ॥ ९ चेखेटिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अचेखेटिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत। अम, आव, आम ॥ Jain Education International धातुरत्नाकर चतुर्थ भाग १६५ शिट (शिट्) अनादरे ।। १ शे- शेट्टि, शिटीति, शिट्टः, शिटति, शिटीषि, शेषि, शिट्ठः, शिट्ठ, शिटीमि, शेट्मि, शिट्वः, शिट्मः ।। २ शेशिट्- यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ।। ३ शेशेट्टु, शेशि-टीतु, ट्टात्, ट्टाम्, टतु, ड्ढि ट्टात्, ट्टम्, ट्ट, टानि, टाव, टाम || ४ अशे-शेट, शेड्, शिटीत शिट्टाम्, शिटुः, शिटी:, शेट् शेड्, शिट्टम्, शिट्ट, शिटम्, शिट्व, शिद्म ।। ५ अशेशेट्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ शेशेटा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ ८ शेशिट्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। शेशेटिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ॥ ९ शेशेटिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आम: ।। १० अशेशेटिष्य्-अत्, अताम्, अन् अ:, अतम्, अत। अम, आव, आम ।। १६६ षिट (सिट्) अनादरे || १ से-षेट्टि, षिटीति, षिट्टः, षिटति, षिटीषि, षेषि, षिटुः, षिट्ठ, षिटीमि, षेट्मि, षिट्वः, षिद्मः ।। २ सेषिट् - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ।। ३ सेषेट्टु, सेषि-टीतु, ट्टात्, ट्टाम्, टतु, ड्डि, ट्टात्, ट्टम्, इ, टानि, टाव, टाम ।। ४ असे -षेट्, षेड्, षिटीत, षिट्टाम्, षिटुः, घिटी:, पेट्, षेड्, षिट्टम्, षिट्ट, षिटम्, षिट्व, षिट्म ।। ५ असेषेट् - ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म ।। ६ सेपेटा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ८ ७ सेषिट्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ॥ सेषेटिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ।। ९ सेषेटिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आम: ।। १० असेषेटिष्य्-अत्, अताम्, अन् अ:, अतम्, अत । अम, आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy