SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ यदनुवन्त प्रक्रिया (भ्वादि) १५९ षञ्जं (सञ्ज्) सङ्गे। १ सास-ञ्जीति ङि ङ्गः, अति जीषि, डि, क्थः क्थ, जीमि ज्मि, ज्वः, ज्मः ॥ २ सासज्यात्, याताम् युः । या, यातम्, यात । याम्, याव, याम ।। ३ सास जीतु, इक्तु, ङात् ङ्गाम्, अतु, दूधि, ङ्गात् ङ्गम् जानि, ञ्जाव, जाम।। ४ असास- जीत्, न् ाम, जुजी, न्, म्, झ, ञ्प्म् ज्व, ञ्ज्म ।। ५ असास - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ सासञ्जा - ञ्चकार इ० ॥ म्बभूव इ० ॥ मास इ० ॥ ७ सासयात् स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ सासञ्जिता " रौ र सि स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ सासञ्जिष्य्-अति, अतः, अन्ति असि, अथः अथ आमि, आवः, आमः ।। १० असासञ्जिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम आव, आम ।। १६० कटे (कट्) वर्षावरणयोः ॥ . २ चाकट्यात् श्राताम्, युः । या यातम् यात याम्, याव " ग्राम ॥ ३ चाक-टीतु, टु, हात्, हाम्, टतु, डि, हात्, हम्, ट्ट टानि, टाव, टाम ।। ४ अचाक- टी, टू, ड्, ट्टाम्, टु, टी, टू, ड्, ट्टम्, ट्ट, टम्, ट्व ट्म ।। ५. अचाकाद, अचाकट्-ईत्, इष्टाम् इषुः ई, इष्टम्, इष्ट इषम्, इष्व, इष्म ॥ ६ चाकटा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चाकट्या तु स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ चाकटिता, री, रः । सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ चाकटिथ्य्-अति, अतः, अन्ति । असि, अथः, अथ आमि आवः, आमः ॥ १० अचाकटिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम आव, आम।। Jain Education International 41 १६ १ शट (शद्) रुजाविशरणगत्यवशातनेषु ।। १ शाश-टीति, ट्टि, ट्टः, रति, टीषि, षि, षि, ट्ठः, टु, टीमि, ट्मि, ट्वः, टूमः ।। २ शाशद्यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।। ३ शाश-टीतु, टु, द्वात्, हाम्, टतु, डि, हात्, हम, इटानि १६२ वट (वट्) वेष्टने ।। १ १ चाक-टीति, ट्टि, ट्टः, टति, टीषि षि, षि, ट्ठः, टु, टीमि, टिम, ट्वः मः ।। वाव-टीति, ट्टि, ट्टः, टति, टीषि, षि, षि, ट्ठः, टु, टीमि, दिम, ट्वः, दमः । २ वाट्या, याताम् युः । या, यातम् यात याम्, याव याम ।। - ३ बावटी द्वारा द्वाम्, टतु, डि, द्वात् ट्टम्, छ, टानि, टाव, टाम ।। ४ अवाव-टीत् इ, ट्टाम, दु:, टी, टू, इ, ट्टम्, ट्ट, टम्, ट्व, टूम ।। ५ अवावाद, अवावद् इत् इष्टाम् इषुः । ई, इष्टम इष्ट इषम्, इष्व, इष्म॥ ६ वावटा ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ८ 3 ७ वावट्या-त्, स्ताम्, सुः स्तम्, स्त। समू, स्व, स्म ।। बावटिता-", रौ, र सि, स्थः, स्थ । स्मि, स्वः स्मः ।। ९ वावटिय्-अति, अतः, अन्ति। असि अथः अथ आमि आवः, आम: ।। १० अवावटिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम, आव, आम।। टाव, टाम ।। ४ अशाश- टी, टू, ड्, ट्टान्, टु, टी, टू, ड्, ट्टम्, ट्ट, टम्, ट्व, ट्म ।। ५ अशाशाद, अशाशद् ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट इषम्, इष्व, इष्म ।। ६ शाशटाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। , ७ शाशट्या तु स्ताम् सुः ॥ स्तम्, स्त। सम्, स्व, स्म ॥ ८ शाशटिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ।। ९ शाशटिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अशाशटिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम, आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy