________________
यदनुवन्त प्रक्रिया (भ्वादि)
१५९ षञ्जं (सञ्ज्) सङ्गे।
१ सास-ञ्जीति ङि ङ्गः, अति जीषि, डि, क्थः क्थ, जीमि ज्मि, ज्वः, ज्मः ॥
२ सासज्यात्, याताम् युः । या, यातम्, यात । याम्, याव, याम ।।
३ सास जीतु, इक्तु, ङात् ङ्गाम्, अतु, दूधि, ङ्गात् ङ्गम् जानि, ञ्जाव, जाम।।
४ असास- जीत्, न् ाम, जुजी, न्, म्, झ, ञ्प्म्
ज्व, ञ्ज्म ।।
५ असास - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व,
इष्म ||
६ सासञ्जा - ञ्चकार इ० ॥ म्बभूव इ० ॥ मास इ० ॥
७ सासयात् स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ सासञ्जिता " रौ र सि स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ सासञ्जिष्य्-अति, अतः, अन्ति असि, अथः अथ आमि, आवः, आमः ।।
१० असासञ्जिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम आव, आम ।।
१६० कटे (कट्) वर्षावरणयोः ॥
.
२ चाकट्यात् श्राताम्, युः । या यातम् यात याम्, याव
"
ग्राम ॥
३ चाक-टीतु, टु, हात्, हाम्, टतु, डि, हात्, हम्, ट्ट टानि,
टाव, टाम ।।
४ अचाक- टी, टू, ड्, ट्टाम्, टु, टी, टू, ड्, ट्टम्, ट्ट, टम्, ट्व ट्म ।।
५. अचाकाद, अचाकट्-ईत्, इष्टाम् इषुः ई, इष्टम्, इष्ट
इषम्, इष्व, इष्म ॥
६ चाकटा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।
७ चाकट्या तु स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ चाकटिता, री, रः । सि, स्थः, स्थ, स्मि, स्वः
स्मः ॥
९ चाकटिथ्य्-अति, अतः, अन्ति । असि, अथः, अथ आमि
आवः, आमः ॥
१० अचाकटिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम आव, आम।।
Jain Education International
41
१६ १ शट (शद्) रुजाविशरणगत्यवशातनेषु ।।
१ शाश-टीति, ट्टि, ट्टः, रति, टीषि, षि, षि, ट्ठः, टु, टीमि, ट्मि, ट्वः, टूमः ।।
२ शाशद्यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।।
३ शाश-टीतु, टु, द्वात्, हाम्, टतु, डि, हात्, हम, इटानि
१६२ वट (वट्) वेष्टने ।।
१
१ चाक-टीति, ट्टि, ट्टः, टति, टीषि षि, षि, ट्ठः, टु, टीमि, टिम, ट्वः मः ।।
वाव-टीति, ट्टि, ट्टः, टति, टीषि, षि, षि, ट्ठः, टु, टीमि, दिम, ट्वः, दमः ।
२ वाट्या, याताम् युः । या, यातम् यात याम्, याव याम ।।
-
३ बावटी द्वारा द्वाम्, टतु, डि, द्वात् ट्टम्, छ, टानि, टाव, टाम ।।
४ अवाव-टीत् इ, ट्टाम, दु:, टी, टू, इ, ट्टम्, ट्ट, टम्, ट्व, टूम ।।
५ अवावाद, अवावद् इत् इष्टाम् इषुः । ई, इष्टम इष्ट इषम्, इष्व, इष्म॥
६ वावटा ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।
८
3
७ वावट्या-त्, स्ताम्, सुः स्तम्, स्त। समू, स्व, स्म ।। बावटिता-", रौ, र सि, स्थः, स्थ । स्मि, स्वः स्मः ।। ९ वावटिय्-अति, अतः, अन्ति। असि अथः अथ आमि आवः, आम: ।।
१० अवावटिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम, आव, आम।।
टाव, टाम ।।
४ अशाश- टी, टू, ड्, ट्टान्, टु, टी, टू, ड्, ट्टम्, ट्ट, टम्, ट्व, ट्म ।।
५ अशाशाद, अशाशद् ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट इषम्, इष्व, इष्म ।।
६
शाशटाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।
,
७ शाशट्या तु स्ताम् सुः ॥ स्तम्, स्त। सम्, स्व, स्म ॥ ८ शाशटिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ।। ९ शाशटिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।।
१० अशाशटिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम, आव, आम ।।
For Private & Personal Use Only
www.jainelibrary.org