SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर चतुर्थ भाग १५५ मृजु (मृञ्) शब्दे।। १५७ गज (गज्) मदने च।। १ मरिमृ-जीति, ति, तः, अति, जीषि, नि, ब्थः, थ, १ जाग-जीति, क्ति, क्तः, जति, जीषि, क्षि, क्थः, क्थ, जीमि, जीमि, ज्मि, ज्वः, ज्मः।।। ज्मि, ज्वः, ज्मः।। २ मरिमृञ्-यात्, याताम्, युः। याः, यातम्, यात। याम्, २ जागज-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याव, याम।। याम।। ३ मरिमृ-जीतु, ङ्क्त, कात्, ताम्, अतु, धि, तात्, तम्, ३ जाग-जीतु, क्तु, क्तात्, क्ताम्, जतु, ग्धि, क्तात्, क्तम्, क्त, ङ्क, जानि, जाव, जाम।। जानि, जाव, जाम।। ४ अमरिमृ-जीत्, न, ताम्, अः, जी:, न, नम्, त, उम्, ४ अजाग-जीत्, क, ग, क्ताम्, जुः, जी:, क्, ग, क्तम्, क्त, ज्व, अम।। जम्, ज्व, ज्म।। ५ अमरिमृञ्-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, इष्व, ५ अजागाज, अजागज्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट । इष्म।। इषम्, इष्व, इष्म।। ६ मरिमृञ्जा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ६ जागजा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ मरिमृङ्ग्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। ७ जागज्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ मरिमृञ्जिता-'', रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ जागजिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ९ मरिमृञ्जिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। ९ जागजिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आमि, आवः, आमः।। आवः, आमः ।। १० अमरिमृञ्जिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, १० अजागजिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।। आव, आम।। १५६ मज (मज्) शब्दे॥ १५८ त्यजं (त्यज्) हानौ।। १ माम-जीति, क्ति, क्त:, जति, जीषि, क्षि, क्थः, क्थ, जीमि, १ तात्य-जीति, क्ति, क्तः, जति, जीषि, क्षि, क्थः, क्थ, जीमि, ज्मि, ज्वः, ज्मः ।। ज्मि, ज्वः, ज्मः।। २ मामज-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, | २ तात्यज्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याम।। याव, याम।। ३ माम-जीतु, क्तु, क्तात्, क्ताम्, जतु, ग्धि, क्तात्, क्तम्, क्त, ३ तात्य-जीत, क्त, क्तात, क्ताम्, जत, ग्धि, क्तात्, क्तम्, क्त, जानि, जाव, जाम।। जानि, जाव, जाम।। ४ अमाम-जात्, क, ग, क्ताम्, जुः, जीः, क, ग्, क्तम्, क्त, ४ अतात्य-जीत, क. ग, ताम, जः, जी:. क. ग. क्तम. क्त, जम्, ज्व, ज्म।। जम्, ज्व, ज्म।। ५ अमामाज, अमामज्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। | ५ अतात्याज, अतात्यज्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इषम्, इष्च, इष्म।। ६ मामजा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ तात्यजा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ मामज्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। ७ तात्यज्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ मामजिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ तात्यजिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ९ मामजिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ तात्यजिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः।। १० अमामजिष्य-अत्, अताम्, अन्। अः, अतम, अत। अम, | १० अतात्यजिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।। आव, आमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy