SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 44 धातुरत्नाकर चतुर्थ भाग १७१ तट (तट) उच्छ्राये।। १७३ णट (नट) नृतौ। १ तात-टीति, टि, ट्टः, टति, टीषि, लि, ट्ठः, टु, टीमि, ट्मि, | १ नान-टीति, टि, ट्टः, टति, टीषि, लि, ट्ठः, टु, टीमि, ट्मि, ट्वः, टमः।। ट्वः, टमः ।। २ तातट-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, | २ नानट्-यात्, याताम्, युः । याः, यातम्, यात। याम, याव, याम।। याम।। ३ तात-टीतु, टु, ट्टात्, ट्टाम्, टतु, ड्डि, टात्, दृम्, ट्ट, टानि, ३ नान-टीतु, टु, ट्टात्, ट्टाम्, टतु, ड्डि, हात्, दृम्, टु, टानि, टाव, टाम।। टाव, टाम।। ४ अतात-टात्, ट, ड्, हाम्, टुः, टाः, ट्, इ, टम्, टू, टम्, | ४ अनान-टीत, ट, इ. ट्राम, टा, टी, ट, इ. ट्रम. ट्र, टम, ट्व, टम।। ट्व, टम।। ५ अताताट, अतातट्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, ५ अनानाट्, अनानट्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्व, इष्म।। ६ तातटा-शकार इ० ।। म्बभूव इ० ।। मास इ०।। | ६ नानटा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ तातट्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ नानट्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ तातटिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। | ८ नानटिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ तातटिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ नानटिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आव:, आमः।। १० अतातटिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, १० अनानटिष्य-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।। आव, आम।। १७२ खट (खट्) काङ्ग्रे॥ १७४ हट (हट्) दीप्तौ।। १ चाख-टीति, टि, टः, टति, टीषि, लि, ट्ठः, टु, टीमि, टिम, १ जाह-टीति, टि, ट्टः, टति, टीषि, पि, ट्ठः, टु, टीमि, ट्मि, ट्वः, टमः ।। ट्वः, ट्मः।। २ चाखट्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, २ जाहट्-यात्, याताम्, युः । याः, यातम्, यात।.याम्, याव, याम।। याम।। ३ चाख-टीतु, टु, ट्टात्, हाम्, टतु, ड्डि, टात्, ट्टम्, ट्ट, टानि, ३ जाह-टीतु, दृ, डात्, हाम्, टतु, ड्डि, टात्, ट्टम, , टानि, टाव, टाम।। टाव, टाम।। ४ अचाख-टीत्, ट्, ड्, हाम्, टुः, टी:, ट्, ड्, दृम्, टु, टम्, | ४ अजाह-टीत्, ट्, ड्, हाम्, टुः, टी, टू, ड्, दृम्, ट्ट, टम्, ट्व, टम।। ट्व, टम।। ५ अचाखाट, अचाखट्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। | ५ अजाहाट, अजाहट्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इषम्, इष्व, इष्म।। ६ चाखटा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। | ६ जाहटा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चाखट्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ जाहट्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ चाखटिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। | ८ जाहटिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ९ चाखटिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ जाहटिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः ।। १० अचाखटिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, | १० अजाहटिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy