SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ 480 धातुरलाकर चतुर्थ भाग ९ असयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: वास्या कुठारविशेषेण छिनत्तीति वासयति। आमः।। ८९ वासि-धातोरूपाणि।। १० आसयिष्य- त्, ताम्, न्। :, तम्, ताम्, आव, आम।। १ वासय-ति, त:, न्ति। सि, थः, थ। आमि, आवः, आमः।। इं काममाचष्टे इति। आययति। २ वासये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ८७ आयि-धातोरूपाणि॥ ३ वासय- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, आव, १ आयय-ति, तः, न्ति। सि, थः, थ। आमि, आवः, आमः।। आम।। २ आयये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। | ४ अवासय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ३ आयय-तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, आव, ५ अवीवस-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। आम।। ६ वासया- ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ०।। ४ आयय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ७ वास्या-त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। आयिय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ८ वासयिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ६ आयया- ञ्चकार, इ० ।। म्बभूव, इ०।। मास, इ० ।। ९ वासयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ७ आय्या- त्, स्ताम्, सुः। :, स्तम्, स्त, । सम्, स्व, स्म।। आमः॥ ८ आययिता-'", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, स्मः।। | १० अवासयिष्य- तु, ताम्, न्।:, तम्, ताम, आव, आम।। ९ आययिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: "नामिनोऽकलि०" (४,३,५१) अत्र ककिहलिवर्जआमः।। नानाम्नोऽपि वृद्ध्यां पश्चाल्लोपे उपान्त्यह्रस्वे सन्वत्कार्ये सति १० आययिष्य-त्, ताम्, न्।:, तम्, त। म्, आव, आम।। अवीवसत्। स्वरस्येति स्थानिवद्भावो न तस्यानित्यत्वात् मतान्तरे मतान्तरे ५ आयय-त्। "नामिनोऽकलिहलेः" इत्यत्र कलिहलिवर्जनानाम्नोऽपि वृद्धिः।। हलिं महद्धलं गृह्णातीति हलयति। कलिं गृह्णातीति कलयति। ९० हलि-धातोरूपाणि।। ८८ कलि-धातोरूपाणि॥ | १ हलय-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः।। १ कलय-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः।। । २ हलये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। २ कलये- तु, ताम्, युः। :, तम्, त। यम, व, म।। ३ हलय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, आव, ३ कलय-तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, आव, | आम।। आम।। ४ अहलय-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ४ अकलय-त्, ताम्, न्। :, तम्, ताम्, आव, आम।। ५ अजहल-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ५ अचकल-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। ६ हलया-कार, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ६ कलया-चकार, इ०।। म्बभूव, इ०।। मास, इ०।। ७ कल्या-त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, स्म।। ७ हल्या-त्, स्ताम्, सुः।:, स्तम्, स्त, । सम्, स्व, स्म।। ८ कलयिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्व:, 'स्मः।। ८ हलयिता-", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः।। ९ कलयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आवः | ९ हलयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः।। आमः।। १० अकलयिष्य-त्, ताम्, न्।:, तम्, त। म्, आव, आम।। । १० अहलयिष्य-त. ताम, न। :, तम, त। म. आव, आम।। "नामिनोऽकलि०" (४,३,५१) इत्यत्र कलिवर्जनान्न | "नामिनोऽकलि०" (४,३,५१) इत्यत्र हलिवर्जनान्न वद्धिः। एवं समानलोपित्वान्न सन्वत्कार्यम्। कलिशब्दो | वद्धिः समानलोपित्वान्न सन्वत्कार्याभावः।। बिभीतकवृक्षे वित कोरके चं वर्तते।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy